कृदन्तरूपाणि - सम् + आङ् + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समाधवनम्
अनीयर्
समाधवनीयः - समाधवनीया
ण्वुल्
समाधावकः - समाधाविका
तुमुँन्
समाधवितुम् / समाधोतुम्
तव्य
समाधवितव्यः / समाधोतव्यः - समाधवितव्या / समाधोतव्या
तृच्
समाधविता / समाधोता - समाधवित्री / समाधोत्री
ल्यप्
समाधूय
क्तवतुँ
समाधूतवान् - समाधूतवती
क्त
समाधूतः - समाधूता
शतृँ
समाधून्वन् - समाधून्वती
शानच्
समाधून्वानः - समाधून्वाना
यत्
समाधव्यः - समाधव्या
ण्यत्
समाधाव्यः - समाधाव्या
अच्
समाधवः - समाधवा
अप्
समाधवः
क्तिन्
समाधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः