कृदन्तरूपाणि - उप + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपधवनम्
अनीयर्
उपधवनीयः - उपधवनीया
ण्वुल्
उपधावकः - उपधाविका
तुमुँन्
उपधवितुम् / उपधोतुम्
तव्य
उपधवितव्यः / उपधोतव्यः - उपधवितव्या / उपधोतव्या
तृच्
उपधविता / उपधोता - उपधवित्री / उपधोत्री
ल्यप्
उपधूय
क्तवतुँ
उपधूतवान् - उपधूतवती
क्त
उपधूतः - उपधूता
शतृँ
उपधून्वन् - उपधून्वती
शानच्
उपधून्वानः - उपधून्वाना
यत्
उपधव्यः - उपधव्या
ण्यत्
उपधाव्यः - उपधाव्या
अच्
उपधवः - उपधवा
अप्
उपधवः
क्तिन्
उपधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः