कृदन्तरूपाणि - अति + धू - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिधवनम्
अनीयर्
अतिधवनीयः - अतिधवनीया
ण्वुल्
अतिधावकः - अतिधाविका
तुमुँन्
अतिधवितुम् / अतिधोतुम्
तव्य
अतिधवितव्यः / अतिधोतव्यः - अतिधवितव्या / अतिधोतव्या
तृच्
अतिधविता / अतिधोता - अतिधवित्री / अतिधोत्री
ल्यप्
अतिधूय
क्तवतुँ
अतिधूतवान् - अतिधूतवती
क्त
अतिधूतः - अतिधूता
शतृँ
अतिधून्वन् - अतिधून्वती
शानच्
अतिधून्वानः - अतिधून्वाना
यत्
अतिधव्यः - अतिधव्या
ण्यत्
अतिधाव्यः - अतिधाव्या
अच्
अतिधवः - अतिधवा
अप्
अतिधवः
क्तिन्
अतिधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः