कृदन्तरूपाणि - अपि + धू - धू विधूनने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिधुवनम्
अनीयर्
अपिधुवनीयः - अपिधुवनीया
ण्वुल्
अपिधावकः - अपिधाविका
तुमुँन्
अपिधुवितुम्
तव्य
अपिधुवितव्यः - अपिधुवितव्या
तृच्
अपिधुविता - अपिधुवित्री
ल्यप्
अपिधूय
क्तवतुँ
अपिधूतवान् - अपिधूतवती
क्त
अपिधूतः - अपिधूता
शतृँ
अपिधुवन् - अपिधुवन्ती / अपिधुवती
यत्
अपिधूयः - अपिधूया
ण्यत्
अपिधाव्यः - अपिधाव्या
अच्
अपिधुवः - अपिधुवा
अप्
अपिधुवः
क्तिन्
अपिधूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः