कृदन्तरूपाणि - अपि + धू + सन् - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदुधूषणम्
अनीयर्
अपिदुधूषणीयः - अपिदुधूषणीया
ण्वुल्
अपिदुधूषकः - अपिदुधूषिका
तुमुँन्
अपिदुधूषितुम्
तव्य
अपिदुधूषितव्यः - अपिदुधूषितव्या
तृच्
अपिदुधूषिता - अपिदुधूषित्री
ल्यप्
अपिदुधूष्य
क्तवतुँ
अपिदुधूषितवान् - अपिदुधूषितवती
क्त
अपिदुधूषितः - अपिदुधूषिता
शतृँ
अपिदुधूषन् - अपिदुधूषन्ती
शानच्
अपिदुधूषमाणः - अपिदुधूषमाणा
यत्
अपिदुधूष्यः - अपिदुधूष्या
अच्
अपिदुधूषः - अपिदुधूषा
घञ्
अपिदुधूषः
अपिदुधूषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः