कृदन्तरूपाणि - अपि + धू + णिच्+सन् - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदुधूनयिषणम् / अपिदुधावयिषणम्
अनीयर्
अपिदुधूनयिषणीयः / अपिदुधावयिषणीयः - अपिदुधूनयिषणीया / अपिदुधावयिषणीया
ण्वुल्
अपिदुधूनयिषकः / अपिदुधावयिषकः - अपिदुधूनयिषिका / अपिदुधावयिषिका
तुमुँन्
अपिदुधूनयिषितुम् / अपिदुधावयिषितुम्
तव्य
अपिदुधूनयिषितव्यः / अपिदुधावयिषितव्यः - अपिदुधूनयिषितव्या / अपिदुधावयिषितव्या
तृच्
अपिदुधूनयिषिता / अपिदुधावयिषिता - अपिदुधूनयिषित्री / अपिदुधावयिषित्री
ल्यप्
अपिदुधूनयिष्य / अपिदुधावयिष्य
क्तवतुँ
अपिदुधूनयिषितवान् / अपिदुधावयिषितवान् - अपिदुधूनयिषितवती / अपिदुधावयिषितवती
क्त
अपिदुधूनयिषितः / अपिदुधावयिषितः - अपिदुधूनयिषिता / अपिदुधावयिषिता
शतृँ
अपिदुधूनयिषन् / अपिदुधावयिषन् - अपिदुधूनयिषन्ती / अपिदुधावयिषन्ती
शानच्
अपिदुधूनयिषमाणः / अपिदुधावयिषमाणः - अपिदुधूनयिषमाणा / अपिदुधावयिषमाणा
यत्
अपिदुधूनयिष्यः / अपिदुधावयिष्यः - अपिदुधूनयिष्या / अपिदुधावयिष्या
अच्
अपिदुधूनयिषः / अपिदुधावयिषः - अपिदुधूनयिषा - अपिदुधावयिषा
घञ्
अपिदुधूनयिषः / अपिदुधावयिषः
अपिदुधूनयिषा / अपिदुधावयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः