कृदन्तरूपाणि - धू + णिच्+सन् - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुधूनयिषणम् / दुधावयिषणम्
अनीयर्
दुधूनयिषणीयः / दुधावयिषणीयः - दुधूनयिषणीया / दुधावयिषणीया
ण्वुल्
दुधूनयिषकः / दुधावयिषकः - दुधूनयिषिका / दुधावयिषिका
तुमुँन्
दुधूनयिषितुम् / दुधावयिषितुम्
तव्य
दुधूनयिषितव्यः / दुधावयिषितव्यः - दुधूनयिषितव्या / दुधावयिषितव्या
तृच्
दुधूनयिषिता / दुधावयिषिता - दुधूनयिषित्री / दुधावयिषित्री
क्त्वा
दुधूनयिषित्वा / दुधावयिषित्वा
क्तवतुँ
दुधूनयिषितवान् / दुधावयिषितवान् - दुधूनयिषितवती / दुधावयिषितवती
क्त
दुधूनयिषितः / दुधावयिषितः - दुधूनयिषिता / दुधावयिषिता
शतृँ
दुधूनयिषन् / दुधावयिषन् - दुधूनयिषन्ती / दुधावयिषन्ती
शानच्
दुधूनयिषमाणः / दुधावयिषमाणः - दुधूनयिषमाणा / दुधावयिषमाणा
यत्
दुधूनयिष्यः / दुधावयिष्यः - दुधूनयिष्या / दुधावयिष्या
अच्
दुधूनयिषः / दुधावयिषः - दुधूनयिषा - दुधावयिषा
घञ्
दुधूनयिषः / दुधावयिषः
दुधूनयिषा / दुधावयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः