कृदन्तरूपाणि - धू + णिच् - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धूननम् / धावनम्
अनीयर्
धूननीयः / धावनीयः - धूननीया / धावनीया
ण्वुल्
धूनकः / धावकः - धूनिका / धाविका
तुमुँन्
धूनयितुम् / धावयितुम्
तव्य
धूनयितव्यः / धावयितव्यः - धूनयितव्या / धावयितव्या
तृच्
धूनयिता / धावयिता - धूनयित्री / धावयित्री
क्त्वा
धूनयित्वा / धावयित्वा
क्तवतुँ
धूनितवान् / धावितवान् - धूनितवती / धावितवती
क्त
धूनितः / धावितः - धूनिता / धाविता
शतृँ
धूनयन् / धावयन् - धूनयन्ती / धावयन्ती
शानच्
धूनयमानः / धावयमानः - धूनयमाना / धावयमाना
यत्
धून्यः / धाव्यः - धून्या / धाव्या
अच्
धूनः / धावः - धूना - धावा
युच्
धूनना / धावना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः