कृदन्तरूपाणि - अपि + धू + णिच् - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिधूननम् / अपिधावनम्
अनीयर्
अपिधूननीयः / अपिधावनीयः - अपिधूननीया / अपिधावनीया
ण्वुल्
अपिधूनकः / अपिधावकः - अपिधूनिका / अपिधाविका
तुमुँन्
अपिधूनयितुम् / अपिधावयितुम्
तव्य
अपिधूनयितव्यः / अपिधावयितव्यः - अपिधूनयितव्या / अपिधावयितव्या
तृच्
अपिधूनयिता / अपिधावयिता - अपिधूनयित्री / अपिधावयित्री
ल्यप्
अपिधून्य / अपिधाव्य
क्तवतुँ
अपिधूनितवान् / अपिधावितवान् - अपिधूनितवती / अपिधावितवती
क्त
अपिधूनितः / अपिधावितः - अपिधूनिता / अपिधाविता
शतृँ
अपिधूनयन् / अपिधावयन् - अपिधूनयन्ती / अपिधावयन्ती
शानच्
अपिधूनयमानः / अपिधावयमानः - अपिधूनयमाना / अपिधावयमाना
यत्
अपिधून्यः / अपिधाव्यः - अपिधून्या / अपिधाव्या
अच्
अपिधूनः / अपिधावः - अपिधूना - अपिधावा
युच्
अपिधूनना / अपिधावना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः