कृदन्तरूपाणि - अपि + धू + यङ्लुक् - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदोधवनम्
अनीयर्
अपिदोधवनीयः - अपिदोधवनीया
ण्वुल्
अपिदोधावकः - अपिदोधाविका
तुमुँन्
अपिदोधवितुम्
तव्य
अपिदोधवितव्यः - अपिदोधवितव्या
तृच्
अपिदोधविता - अपिदोधवित्री
ल्यप्
अपिदोधूय
क्तवतुँ
अपिदोधुवितवान् - अपिदोधुवितवती
क्त
अपिदोधुवितः - अपिदोधुविता
शतृँ
अपिदोधुवन् - अपिदोधुवती
यत्
अपिदोधव्यः - अपिदोधव्या
ण्यत्
अपिदोधाव्यः - अपिदोधाव्या
अच्
अपिदोधुवः - अपिदोधुवा
अप्
अपिदोधवः
अपिदोधवा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः