कृदन्तरूपाणि - धू + सन् - धूञ् कम्पने इत्येके - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुधूषणम्
अनीयर्
दुधूषणीयः - दुधूषणीया
ण्वुल्
दुधूषकः - दुधूषिका
तुमुँन्
दुधूषितुम्
तव्य
दुधूषितव्यः - दुधूषितव्या
तृच्
दुधूषिता - दुधूषित्री
क्त्वा
दुधूषित्वा
क्तवतुँ
दुधूषितवान् - दुधूषितवती
क्त
दुधूषितः - दुधूषिता
शतृँ
दुधूषन् - दुधूषन्ती
शानच्
दुधूषमाणः - दुधूषमाणा
यत्
दुधूष्यः - दुधूष्या
अच्
दुधूषः - दुधूषा
घञ्
दुधूषः
दुधूषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः