संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अपि + धू - धूञ् कम्पने इत्येके स्वादिः' धातो: तथा 'तृच् (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?