कृदन्तरूपाणि - वि + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशाचनम्
अनीयर्
विशाचनीयः - विशाचनीया
ण्वुल्
विशाचकः - विशाचिका
तुमुँन्
विशाचयितुम्
तव्य
विशाचयितव्यः - विशाचयितव्या
तृच्
विशाचयिता - विशाचयित्री
ल्यप्
विशाच्य
क्तवतुँ
विशाचितवान् - विशाचितवती
क्त
विशाचितः - विशाचिता
शतृँ
विशाचयन् - विशाचयन्ती
शानच्
विशाचयमानः - विशाचयमाना
यत्
विशाच्यः - विशाच्या
अच्
विशाचः - विशाचा
युच्
विशाचना


सनादि प्रत्ययाः

उपसर्गाः