कृदन्तरूपाणि - नि + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशाचनम्
अनीयर्
निशाचनीयः - निशाचनीया
ण्वुल्
निशाचकः - निशाचिका
तुमुँन्
निशाचयितुम्
तव्य
निशाचयितव्यः - निशाचयितव्या
तृच्
निशाचयिता - निशाचयित्री
ल्यप्
निशाच्य
क्तवतुँ
निशाचितवान् - निशाचितवती
क्त
निशाचितः - निशाचिता
शतृँ
निशाचयन् - निशाचयन्ती
शानच्
निशाचयमानः - निशाचयमाना
यत्
निशाच्यः - निशाच्या
अच्
निशाचः - निशाचा
युच्
निशाचना


सनादि प्रत्ययाः

उपसर्गाः