संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कः कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
विकल्पाः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
संस्कृत सन्धीनाम् अभ्यासाः
- शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
पितृ + औदार्यम् ?
पित्रौदार्यम्
पितौदार्यम्
पितृदार्यम्
पिदौदार्यम्
नूतनः प्रश्नः
नूतनः
उत्तरं परीक्ष्यत
परीक्ष्यत
विकल्पाः
विकल्पाः
×
स्तरः
सरलः
मध्यमः
कठिनः
वैयाकरणः
अभ्यासाः
शुद्धं विकल्पं चिनुत
समीचीनम् उत्तरं ध्यायत
समीचीनम् असमीचीनं वा सूचयत