कृदन्तरूपाणि - उप + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशाचनम्
अनीयर्
उपशाचनीयः - उपशाचनीया
ण्वुल्
उपशाचकः - उपशाचिका
तुमुँन्
उपशाचयितुम्
तव्य
उपशाचयितव्यः - उपशाचयितव्या
तृच्
उपशाचयिता - उपशाचयित्री
ल्यप्
उपशाच्य
क्तवतुँ
उपशाचितवान् - उपशाचितवती
क्त
उपशाचितः - उपशाचिता
शतृँ
उपशाचयन् - उपशाचयन्ती
शानच्
उपशाचयमानः - उपशाचयमाना
यत्
उपशाच्यः - उपशाच्या
अच्
उपशाचः - उपशाचा
युच्
उपशाचना


सनादि प्रत्ययाः

उपसर्गाः