कृदन्तरूपाणि - अप + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशाचनम्
अनीयर्
अपशाचनीयः - अपशाचनीया
ण्वुल्
अपशाचकः - अपशाचिका
तुमुँन्
अपशाचयितुम्
तव्य
अपशाचयितव्यः - अपशाचयितव्या
तृच्
अपशाचयिता - अपशाचयित्री
ल्यप्
अपशाच्य
क्तवतुँ
अपशाचितवान् - अपशाचितवती
क्त
अपशाचितः - अपशाचिता
शतृँ
अपशाचयन् - अपशाचयन्ती
शानच्
अपशाचयमानः - अपशाचयमाना
यत्
अपशाच्यः - अपशाच्या
अच्
अपशाचः - अपशाचा
युच्
अपशाचना


सनादि प्रत्ययाः

उपसर्गाः