कृदन्तरूपाणि - अप + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशचनम्
अनीयर्
अपशचनीयः - अपशचनीया
ण्वुल्
अपशाचकः - अपशाचिका
तुमुँन्
अपशचितुम्
तव्य
अपशचितव्यः - अपशचितव्या
तृच्
अपशचिता - अपशचित्री
ल्यप्
अपशच्य
क्तवतुँ
अपशचितवान् - अपशचितवती
क्त
अपशचितः - अपशचिता
शानच्
अपशचमानः - अपशचमाना
ण्यत्
अपशाच्यः - अपशाच्या
अच्
अपशचः - अपशचा
घञ्
अपशाचः
क्तिन्
अपशक्तिः


सनादि प्रत्ययाः

उपसर्गाः