कृदन्तरूपाणि - अनु + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशाचनम्
अनीयर्
अनुशाचनीयः - अनुशाचनीया
ण्वुल्
अनुशाचकः - अनुशाचिका
तुमुँन्
अनुशाचयितुम्
तव्य
अनुशाचयितव्यः - अनुशाचयितव्या
तृच्
अनुशाचयिता - अनुशाचयित्री
ल्यप्
अनुशाच्य
क्तवतुँ
अनुशाचितवान् - अनुशाचितवती
क्त
अनुशाचितः - अनुशाचिता
शतृँ
अनुशाचयन् - अनुशाचयन्ती
शानच्
अनुशाचयमानः - अनुशाचयमाना
यत्
अनुशाच्यः - अनुशाच्या
अच्
अनुशाचः - अनुशाचा
युच्
अनुशाचना


सनादि प्रत्ययाः

उपसर्गाः