कृदन्तरूपाणि - सु + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशाचनम्
अनीयर्
सुशाचनीयः - सुशाचनीया
ण्वुल्
सुशाचकः - सुशाचिका
तुमुँन्
सुशाचयितुम्
तव्य
सुशाचयितव्यः - सुशाचयितव्या
तृच्
सुशाचयिता - सुशाचयित्री
ल्यप्
सुशाच्य
क्तवतुँ
सुशाचितवान् - सुशाचितवती
क्त
सुशाचितः - सुशाचिता
शतृँ
सुशाचयन् - सुशाचयन्ती
शानच्
सुशाचयमानः - सुशाचयमाना
यत्
सुशाच्यः - सुशाच्या
अच्
सुशाचः - सुशाचा
युच्
सुशाचना


सनादि प्रत्ययाः

उपसर्गाः