संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कः कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
विकल्पाः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
ब्राह्मी लिपेः अभ्यासाः
यथोचितं मेलयत
यथोचितं मेलयत
𑀦𑁆
(न्) +
𑀢
(त)
𑀦𑁆𑀢
𑀢𑁆
(त्) +
𑀦
(न)
𑀢𑁆𑀦
𑀢𑁆
(त्) +
𑀢
(त)
𑀢𑁆𑀢
𑀦𑁆
(न्) +
𑀦
(न)
𑀦𑁆𑀦
𑀦𑁆
(न्) +
𑀥
(ध)
𑀦𑁆𑀥
नूतनः प्रश्नः
नूतनः
उत्तरं परीक्ष्यत
परीक्ष्यत
विकल्पाः
𑀦𑁆
(न्) +
𑀢
(त) =
𑀦𑁆𑀢
{
𑀯𑀾𑀦𑁆𑀢𑀫𑁆
(वृन्तम्),
𑀲𑀻𑀫𑀦𑁆𑀢𑀂
(सीमन्तः),
𑀰𑀸𑀦𑁆𑀢𑀺𑀂
(शान्तिः),
𑀳𑀦𑁆𑀢𑀸
(हन्ता),
𑀦𑀺𑀬𑀦𑁆𑀢𑀸
(नियन्ता),
𑀅𑀪𑀺𑀬𑀦𑁆𑀢𑀸
(अभियन्ता)
}
𑀢𑁆
(त्) +
𑀦
(न) =
𑀢𑁆𑀦
{
𑀭𑀢𑁆𑀦𑀫𑁆
(रत्नम्)
}
𑀢𑁆
(त्) +
𑀢
(त) =
𑀢𑁆𑀢
{
𑀉𑀢𑁆𑀢𑀸𑀧𑀂
(उत्तापः),
𑀯𑁂𑀢𑁆𑀢𑀸
(वेत्ता)
}
𑀦𑁆
(न्) +
𑀦
(न) =
𑀦𑁆𑀦
{
𑀅𑀦𑁆𑀦𑀫𑁆
(अन्नम्)
}
𑀦𑁆
(न्) +
𑀥
(ध) =
𑀦𑁆𑀥
{
𑀲𑀼𑀕𑀦𑁆𑀥𑀂
(सुगन्धः),
𑀅𑀦𑁆𑀥𑀂
(अन्धः),
𑀩𑀦𑁆𑀥𑀼𑀂
(बन्धुः)
}
विकल्पाः
×
लिपिः
देवनागरी ब्राह्मी च
केवलम् ब्राह्मी लिपिः
अभ्यासाः
शुद्धं विकल्पं चिनुत
समीचीनम् उत्तरं ध्यायत
यथोचितं मेलयत
समीचीनम् असमीचीनं वा सूचयत