संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ज्वल् - ज्वलँ दीप्तौ मित् अनुप... भ्वादिः + तृच् (नपुं) = ज्वलितृ
पत् - पतॢँ गतौ भ्वादिः + शतृँ (पुं) = पतन्
ख्या - ख्या प्रकथने अदादिः + क्तवतुँ (स्त्री) = ख्यातवती
तुड् - तुडँ तोडने तुदादिः + ण्यत् (पुं) = तुडः
वर्ण - वर्ण वर्णक्रियाविस्ता... चुरादिः + अच् (स्त्री) = वर्णकम्