क्रियापदानि - धातूनां सूचिः
भ्वादिः
भू
एध्
स्पर्ध्
गाध् - गा॑धृँ॒ प्रतिष्ठालिप्सयोर्ग्रन्थे च
बाध्
नाध् - ना॑धृँ॒ याच्ञोपतापैश्वर्याशीष्षु
नाथ् - ना॑थृँ॒ याच्ञोपतापैश्वर्याशीष्षु
दध् - द॑धँ॒ धारणे
स्कुन्द् - स्कु॑दिँ॒ आप्रवणे
श्विन्द् - श्वि॑दिँ॒ श्वैत्ये
वन्द्
भन्द् - भ॑दिँ॒ कल्याणे सुखे च
मन्द् - म॑दिँ॒ स्तुतिमोदमदस्वप्नकान्तिगतिषु
स्पन्द्
क्लिन्द् - क्लि॑दिँ॒ परिदेवने १ १५
मुद्
दद् - द॑दँ॒ दाने
स्वद्
स्वर्द् - स्व॑र्दँ॒ आस्वादने
ऊर्द् - उ॑र्दँ॒ माने क्रीडायां च
कूर्द्
खूर्द् - खु॑र्द॒ क्रीडायामेव
गूर्द् - गु॑र्द॒ क्रीडायामेव गुडक्रीडायामेव
गुद् - गु॑दँ॒ क्रीडायामेव
सूद् - षू॑दँ॒ क्षरणे
ह्राद् - ह्रा॑दँ॒ अव्यक्ते शब्दे
ह्लाद्
स्वाद् - स्वा॑दँ॒ आस्वादने
पर्द् - प॑र्दँ॒ कुत्सिते शब्दे
यत्
युत् - यु॑तृँ॒ भासणे
जुत् - जु॑तृँ॒ भासणे
विथ् - वि॑थृँ॒ याचने
वेथ् - वे॑थृँ॒ याचने
श्रन्थ् - श्र॑थिँ॒ शैथिल्ये
ग्रन्थ् - ग्र॑थिँ॒ कौटिल्ये
कत्थ् - क॑त्थँ॒ श्लाघायाम्
अत् - अ॑तँ॑ सातत्यगमने
चित् - चि॑तीँ॑ सञ्ज्ञाने
च्युत् - च्यु॑तिँ॑र् आसेचने
श्चुत् - श्चु॑तिँ॑र् आसेचने इत्येके
श्च्युत् - श्च्यु॑तिँ॑र् क्षरणे
ज्युत् - ज्यु॑तिँ॑र् भासने
मन्थ् - म॑थिँ॑ हिंसासङ्क्लेशनयोः
कुन्थ् - कु॑थिँ॑ हिंसासङ्क्लेशनयोः
पुन्थ् - पु॑थिँ॑ हिंसासङ्क्लेशनयोः
लुन्थ् - लु॑थिँ॑ हिंसासङ्क्लेशनयोः
मन्थ् - म॑न्थँ॑ विलोडने
सिध् - षि॑धँ॑ गत्याम्
सिध् - षि॑धूँ॑ शास्त्रे माङ्गल्ये च
खाद्
खद् - ख॑दँ॑ स्थैर्ये हिंसायां च
बद् - ब॑दँ॑ स्थैर्ये
गद्
रद् - र॑दँ॑ विलेखने
नद्
अर्द् - अ॑र्दँ॑ गतौ याचने च
नर्द् - न॑र्दँ॑ शब्दे
गर्द् - ग॑र्दँ॑ शब्दे
तर्द् - त॑र्दँ॑ हिंसायाम्
कर्द् - क॑र्दँ॑ कुत्सिते शब्दे
खर्द् - ख॑र्दँ॑ दन्दशूके
अन्त् - अ॑तिँ॑ बन्धने
अन्द् - अ॑दिँ॑ बन्धने
इन्द् - इ॑दिँ॑ परमैश्वर्ये
बिन्द् - बि॑दिँ॑ अवयवे
भिन्द् - भि॑दिँ॑ अवयवे इत्येके
गन्ड् - ग॑डिँ॑ वदनैकदेशे १ ६८
निन्द्
नन्द्
चन्द् - च॑दिँ॑ आह्लादे दीप्तौ च
त्रन्द् - त्र॑दिँ॑ चेष्टायाम्
कन्द् - क॑दिँ॒ वैक्लव्ये वैकल्य इत्येके
क्रन्द् - क्र॑दिँ॒ वैक्लव्ये वैकल्य इत्येके
क्लन्द् - क्ल॑दिँ॒ वैक्लव्ये वैकल्य इत्येके इत्यन्ये
क्लिन्द् - क्लि॑दिँ॑ परिदेवने १ ७६
शुन्ध् - शु॑न्धँ॑ शुद्धौ
शीक् - शी॑कृँ॒ सेचने
सीक् - सी॑कृँ॒ सेचने इत्येके
लोक्
श्लोक् - श्लो॑कृँ॒ सङ्घाते
स्रोक् - स्रो॑कृँ॒ सङ्घाते इति पाठान्तरम्
द्रेक् - द्रे॑कृँ॒ शब्दोत्साहयोः
ध्रेक् - ध्रे॑कृँ॒ शब्दोत्साहयोः
रेक् - रे॑कृँ॒ शङ्कायाम्
सेक् - से॑कृँ॒ गतौ
स्रेक् - स्रे॑कृँ॒ गतौ
स्रन्क् - स्र॑किँ॒ गतौ
श्रन्क् - श्र॑किँ॒ गतौ
श्लन्क् - श्ल॑किँ॒ गतौ गत्यर्थः
शन्क्
अन्क्
वन्क् - व॑किँ॒ गत्यर्थः
मन्क् - म॑किँ॒ मण्डने
कक् - क॑कँ॒ लौल्ये
कुक् - कु॑कँ॒ आदाने
वृक् - वृ॑कँ॒ आदाने
चक् - च॑कँ॑ तृप्तौ
कन्क् - क॑किँ॒ गत्यर्थः
वन्क् - व॑किँ॒ कौटिल्ये
श्वन्क् - श्व॑किँ॒ गत्यर्थः
त्रन्क् - त्र॑किँ॒ गत्यर्थः
ढौक् - ढौ॑कृँ॒ गत्यर्थः
त्रौक् - त्रौ॑कृँ॒ गत्यर्थः
ष्वस्क् - ष्व॑स्कँ॒ गत्यर्थः
वस्क् - व॑स्कँ॒ गत्यर्थः
मस्क् - म॑स्कँ॒ गत्यर्थः
टिक् - टि॑कृँ॒ गत्यर्थः
टीक् - टी॑कृँ॒ गत्यर्थः
तिक् - ति॑कृँ॒ गत्यर्थः
तीक् - ती॑कृँ॒ गत्यर्थः
रन्घ् - र॑घिँ॒ गत्यर्थः
लन्घ्
स्वन्क् - ष्व॑किँ॒ गत्यर्थः इत्येके
अन्घ् - अ॑घिँ॒ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे
वन्घ् - व॑घिँ॒ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे
मन्घ् - म॑घिँ॒ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च
राघ् - रा॑घृँ॒ सामर्थ्ये
लाघ् - ला॑घृँ॒ सामर्थ्ये
द्राघ् - द्रा॑घृँ॒ सामर्थ्ये द्राघृँ आयामे च
ध्राघ् - ध्रा॑घृँ॒ सामर्थ्ये इत्यपि केचित्
श्लाघ्
फक्क् - फ॑क्कँ॑ निचैर्गतौ
तक् - त॑कँ॑ हसने
तन्क् - त॑किँ॑ कृच्छ्रजीवने
बुक्क् - बु॑क्कँ॑ भषणे
शुक् - शु॑कँ॑ गतौ
कख् - क॑खँ॑ हसने
ओख् - ओ॑खृँ॑ शोषणालमर्थ्योः
राख् - रा॑खृँ॑ शोषणालमर्थ्योः
लाख् - ला॑खृँ॑ शोषणालमर्थ्योः
द्राख् - द्रा॑खृँ॑ शोषणालमर्थ्योः
ध्राख् - ध्रा॑खृँ॑ शोषणालमर्थ्योः
शाख् - शा॑खृँ॑ व्याप्तौ
श्लाख् - श्ला॑खृँ॑ व्याप्तौ
उख् - उ॑खँ॑ गत्यर्थः
उन्ख् - उ॑खिँ॑ गत्यर्थः
वख् - व॑खँ॑ गत्यर्थः
वन्ख् - व॑खिँ॑ गत्यर्थः
मख् - म॑खँ॑ गत्यर्थः
मन्ख् - म॑खिँ॑ गत्यर्थः
नख् - ण॑खँ॑ गत्यर्थः
नन्ख् - ण॑खिँ॑ गत्यर्थः
रख् - र॑खँ॑ गत्यर्थः
रन्ख् - र॑खिँ॑ गत्यर्थः
लख् - ल॑खँ॑ गत्यर्थः
लन्ख् - ल॑खिँ॑ गत्यर्थः
इख् - इ॑खँ॑ गत्यर्थः
इन्ख् - इ॑खिँ॑ गत्यर्थः
ईख् - ई॑खँ॑ गत्यर्थः
ईन्ख् - ई॑खिँ॑ गत्यर्थः
वल्ग् - व॑ल्गँ॑ गत्यर्थः
रन्ग् - र॑गिँ॑ गत्यर्थः
लन्ग् - ल॑गिँ॑ गत्यर्थः
अन्ग् - अ॑गिँ॑ गत्यर्थः
वन्ग् - व॑गिँ॑ गत्यर्थः
मन्ग् - म॑गिँ॑ गत्यर्थः
तन्ग् - त॑गिँ॑ गत्यर्थः
त्वन्ग् - त्व॑गिँ॑ गत्यर्थः त्वगिँ कम्पने च
त्रन्ग् - त्र॑गिँ॑ गत्यर्थः
श्रन्ग् - श्र॑गिँ॑ गत्यर्थः
श्लन्ग् - श्ल॑गिँ॑ गत्यर्थः
इन्ग् - इ॑गिँ॑ गत्यर्थः
रिन्ग् - रि॑गिँ॑ गत्यर्थः
लिन्ग् - लि॑गिँ॑ गत्यर्थाः
मुन्ख् - मु॑खिँ॑ गत्यर्थः इत्यपि केचित्
थन्क् - थ॑किँ॑ गत्यर्थः इत्यपि केचित्
रिख् - रि॑खँ॑ गत्यर्थः इत्यपि केचित्
रिन्ख् - रि॑खिँ॑ गत्यर्थः इत्यपि केचित्
लिख् - लि॑खँ॑ गत्यर्थः इत्यपि केचित्
लिन्ख् - लि॑खिँ॑ गत्यर्थः इत्यपि केचित्
त्रख् - त्र॑खँ॑ गत्यर्थः इत्यपि केचित्
त्रिन्ख् - त्रि॑खिँ॑ गत्यर्थः इत्यपि केचित्
शिन्ख् - शि॑खिँ॑ गत्यर्थः इत्यपि केचित्
युन्ग् - यु॑गिँ॑ वर्जने
जुन्ग् - जु॑गिँ॑ वर्जने
बुन्ग् - बु॑गिँ॑ वर्जने
वुन्ग् - वु॑गिँ॑ वर्जने इत्येके
घघ् - घ॑घँ॑ हसने
घग्घ् - घ॑ग्घँ॑ हसने इत्येके
दन्घ् - द॑घिँ॑ पालने
लन्घ् - ल॑घिँ॑ शोषणे भाषायां दीप्तौ सीमातिक्रमे च
मन्घ् - म॑घिँ॑ मण्डने
शिन्घ् - शि॑घिँ॑ आघ्राणे
अर्घ् - अ॑र्घँ॑ मूल्ये
वर्च् - व॑र्चँ॒ दीप्तौ
सच् - ष॑चँ॒॑ समवाये
लोच्
शच् - श॑चँ॒ व्यक्तायां वाचि
श्वच् - श्व॑चँ॒ गतौ
श्वन्च् - श्व॑चिँ॒ गतौ
कच् - क॑चँ॒ बन्धने
कन्च् - क॑चिँ॒ दीप्तिबन्धनयोः
कान्च् - का॑चिँ॒ दीप्तिबन्धनयोः
मच् - म॑चँ॒ कल्कने कथन इत्यन्ये
मुन्च् - मु॑चि॒ कल्कने कथन इत्यन्ये
मन्च् - म॑चिँ॒ धारणोच्छ्रायपूजनेषु
पन्च् - प॑चिँ॒ व्यक्तीकरणे
स्तुच् - ष्टु॑चँ॒ प्रसादे
ऋज् - ऋ॑जँ॒ गतिस्थानार्जनोपार्जनेषु