क्रियापदानि - धातूनां सूचिः
भ्वादिः
भू
एध्
स्पर्ध्
गाध् - गा॑धृँ॒ प्रतिष्ठालिप्सयोर्ग्रन्थे च
बाध्
नाध् - ना॑धृँ॒ याच्ञोपतापैश्वर्याशीष्षु
नाथ् - ना॑थृँ॒ याच्ञोपतापैश्वर्याशीष्षु
दध् - द॑धँ॒ धारणे
स्कुन्द् - स्कु॑दिँ॒ आप्रवणे
श्विन्द् - श्वि॑दिँ॒ श्वैत्ये
वन्द्
भन्द् - भ॑दिँ॒ कल्याणे सुखे च
मन्द् - म॑दिँ॒ स्तुतिमोदमदस्वप्नकान्तिगतिषु
स्पन्द्
क्लिन्द् - क्लि॑दिँ॒ परिदेवने १ १५
मुद्
दद् - द॑दँ॒ दाने
स्वद्
स्वर्द् - स्व॑र्दँ॒ आस्वादने
ऊर्द् - उ॑र्दँ॒ माने क्रीडायां च
कूर्द्
खूर्द् - खु॑र्द॒ क्रीडायामेव
गूर्द् - गु॑र्द॒ क्रीडायामेव गुडक्रीडायामेव
गुद् - गु॑दँ॒ क्रीडायामेव
सूद् - षू॑दँ॒ क्षरणे
ह्राद् - ह्रा॑दँ॒ अव्यक्ते शब्दे
ह्लाद्
स्वाद् - स्वा॑दँ॒ आस्वादने
पर्द् - प॑र्दँ॒ कुत्सिते शब्दे
यत्
युत् - यु॑तृँ॒ भासणे
जुत् - जु॑तृँ॒ भासणे
विथ् - वि॑थृँ॒ याचने
वेथ् - वे॑थृँ॒ याचने
श्रन्थ् - श्र॑थिँ॒ शैथिल्ये
ग्रन्थ् - ग्र॑थिँ॒ कौटिल्ये
कत्थ् - क॑त्थँ॒ श्लाघायाम्
अत् - अ॑तँ॑ सातत्यगमने
चित् - चि॑तीँ॑ सञ्ज्ञाने
च्युत् - च्यु॑तिँ॑र् आसेचने
श्चुत् - श्चु॑तिँ॑र् आसेचने इत्येके
श्च्युत् - श्च्यु॑तिँ॑र् क्षरणे
ज्युत् - ज्यु॑तिँ॑र् भासने
मन्थ् - म॑थिँ॑ हिंसासङ्क्लेशनयोः
कुन्थ् - कु॑थिँ॑ हिंसासङ्क्लेशनयोः
पुन्थ् - पु॑थिँ॑ हिंसासङ्क्लेशनयोः
लुन्थ् - लु॑थिँ॑ हिंसासङ्क्लेशनयोः
मन्थ् - म॑न्थँ॑ विलोडने
सिध् - षि॑धँ॑ गत्याम्
सिध् - षि॑धूँ॑ शास्त्रे माङ्गल्ये च
खाद्
खद् - ख॑दँ॑ स्थैर्ये हिंसायां च
बद् - ब॑दँ॑ स्थैर्ये
गद्
रद् - र॑दँ॑ विलेखने
नद्
अर्द् - अ॑र्दँ॑ गतौ याचने च
नर्द् - न॑र्दँ॑ शब्दे
गर्द् - ग॑र्दँ॑ शब्दे
तर्द् - त॑र्दँ॑ हिंसायाम्
कर्द् - क॑र्दँ॑ कुत्सिते शब्दे
खर्द् - ख॑र्दँ॑ दन्दशूके
अन्त् - अ॑तिँ॑ बन्धने
अन्द् - अ॑दिँ॑ बन्धने
इन्द् - इ॑दिँ॑ परमैश्वर्ये
बिन्द् - बि॑दिँ॑ अवयवे
भिन्द् - भि॑दिँ॑ अवयवे इत्येके
गन्ड् - ग॑डिँ॑ वदनैकदेशे १ ६८
निन्द्
नन्द्
चन्द् - च॑दिँ॑ आह्लादे दीप्तौ च
त्रन्द् - त्र॑दिँ॑ चेष्टायाम्
कन्द् - क॑दिँ॒ वैक्लव्ये वैकल्य इत्येके
क्रन्द् - क्र॑दिँ॒ वैक्लव्ये वैकल्य इत्येके
क्लन्द् - क्ल॑दिँ॒ वैक्लव्ये वैकल्य इत्येके इत्यन्ये
क्लिन्द् - क्लि॑दिँ॑ परिदेवने १ ७६
शुन्ध् - शु॑न्धँ॑ शुद्धौ
शीक् - शी॑कृँ॒ सेचने
सीक् - सी॑कृँ॒ सेचने इत्येके
लोक्
श्लोक् - श्लो॑कृँ॒ सङ्घाते
स्रोक् - स्रो॑कृँ॒ सङ्घाते इति पाठान्तरम्
द्रेक् - द्रे॑कृँ॒ शब्दोत्साहयोः
ध्रेक् - ध्रे॑कृँ॒ शब्दोत्साहयोः
रेक् - रे॑कृँ॒ शङ्कायाम्
सेक् - से॑कृँ॒ गतौ
स्रेक् - स्रे॑कृँ॒ गतौ
स्रन्क् - स्र॑किँ॒ गतौ
श्रन्क् - श्र॑किँ॒ गतौ
श्लन्क् - श्ल॑किँ॒ गतौ गत्यर्थः
शन्क्
अन्क्
वन्क् - व॑किँ॒ गत्यर्थः
मन्क् - म॑किँ॒ मण्डने
कक् - क॑कँ॒ लौल्ये
कुक् - कु॑कँ॒ आदाने
वृक् - वृ॑कँ॒ आदाने
चक् - च॑कँ॑ तृप्तौ
कन्क् - क॑किँ॒ गत्यर्थः
वन्क् - व॑किँ॒ कौटिल्ये
श्वन्क् - श्व॑किँ॒ गत्यर्थः
त्रन्क् - त्र॑किँ॒ गत्यर्थः
ढौक् - ढौ॑कृँ॒ गत्यर्थः
त्रौक् - त्रौ॑कृँ॒ गत्यर्थः
ष्वस्क् - ष्व॑स्कँ॒ गत्यर्थः
वस्क् - व॑स्कँ॒ गत्यर्थः
मस्क् - म॑स्कँ॒ गत्यर्थः
टिक् - टि॑कृँ॒ गत्यर्थः
टीक् - टी॑कृँ॒ गत्यर्थः
तिक् - ति॑कृँ॒ गत्यर्थः
तीक् - ती॑कृँ॒ गत्यर्थः
रन्घ् - र॑घिँ॒ गत्यर्थः
लन्घ्
स्वन्क् - ष्व॑किँ॒ गत्यर्थः इत्येके
अन्घ् - अ॑घिँ॒ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे
वन्घ् - व॑घिँ॒ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे
मन्घ् - म॑घिँ॒ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च
राघ् - रा॑घृँ॒ सामर्थ्ये
लाघ् - ला॑घृँ॒ सामर्थ्ये
द्राघ् - द्रा॑घृँ॒ सामर्थ्ये द्राघृँ आयामे च
ध्राघ् - ध्रा॑घृँ॒ सामर्थ्ये इत्यपि केचित्
श्लाघ्
फक्क् - फ॑क्कँ॑ निचैर्गतौ
तक् - त॑कँ॑ हसने
तन्क् - त॑किँ॑ कृच्छ्रजीवने
बुक्क् - बु॑क्कँ॑ भषणे
शुक् - शु॑कँ॑ गतौ
कख् - क॑खँ॑ हसने
ओख् - ओ॑खृँ॑ शोषणालमर्थ्योः
राख् - रा॑खृँ॑ शोषणालमर्थ्योः
लाख् - ला॑खृँ॑ शोषणालमर्थ्योः
द्राख् - द्रा॑खृँ॑ शोषणालमर्थ्योः
ध्राख् - ध्रा॑खृँ॑ शोषणालमर्थ्योः
शाख् - शा॑खृँ॑ व्याप्तौ
श्लाख् - श्ला॑खृँ॑ व्याप्तौ
उख् - उ॑खँ॑ गत्यर्थः
उन्ख् - उ॑खिँ॑ गत्यर्थः
वख् - व॑खँ॑ गत्यर्थः
वन्ख् - व॑खिँ॑ गत्यर्थः
मख् - म॑खँ॑ गत्यर्थः
मन्ख् - म॑खिँ॑ गत्यर्थः
नख् - ण॑खँ॑ गत्यर्थः
नन्ख् - ण॑खिँ॑ गत्यर्थः
रख् - र॑खँ॑ गत्यर्थः
रन्ख् - र॑खिँ॑ गत्यर्थः
लख् - ल॑खँ॑ गत्यर्थः
लन्ख् - ल॑खिँ॑ गत्यर्थः
इख् - इ॑खँ॑ गत्यर्थः
इन्ख् - इ॑खिँ॑ गत्यर्थः
ईख् - ई॑खँ॑ गत्यर्थः
ईन्ख् - ई॑खिँ॑ गत्यर्थः
वल्ग् - व॑ल्गँ॑ गत्यर्थः
रन्ग् - र॑गिँ॑ गत्यर्थः
लन्ग् - ल॑गिँ॑ गत्यर्थः
अन्ग् - अ॑गिँ॑ गत्यर्थः
वन्ग् - व॑गिँ॑ गत्यर्थः
मन्ग् - म॑गिँ॑ गत्यर्थः
तन्ग् - त॑गिँ॑ गत्यर्थः
त्वन्ग् - त्व॑गिँ॑ गत्यर्थः त्वगिँ कम्पने च
त्रन्ग् - त्र॑गिँ॑ गत्यर्थः
श्रन्ग् - श्र॑गिँ॑ गत्यर्थः
श्लन्ग् - श्ल॑गिँ॑ गत्यर्थः
इन्ग् - इ॑गिँ॑ गत्यर्थः
रिन्ग् - रि॑गिँ॑ गत्यर्थः
लिन्ग् - लि॑गिँ॑ गत्यर्थाः
मुन्ख् - मु॑खिँ॑ गत्यर्थः इत्यपि केचित्
थन्क् - थ॑किँ॑ गत्यर्थः इत्यपि केचित्
रिख् - रि॑खँ॑ गत्यर्थः इत्यपि केचित्
रिन्ख् - रि॑खिँ॑ गत्यर्थः इत्यपि केचित्
लिख् - लि॑खँ॑ गत्यर्थः इत्यपि केचित्
लिन्ख् - लि॑खिँ॑ गत्यर्थः इत्यपि केचित्
त्रख् - त्र॑खँ॑ गत्यर्थः इत्यपि केचित्
त्रिन्ख् - त्रि॑खिँ॑ गत्यर्थः इत्यपि केचित्
शिन्ख् - शि॑खिँ॑ गत्यर्थः इत्यपि केचित्
युन्ग् - यु॑गिँ॑ वर्जने
जुन्ग् - जु॑गिँ॑ वर्जने
बुन्ग् - बु॑गिँ॑ वर्जने
वुन्ग् - वु॑गिँ॑ वर्जने इत्येके
घघ् - घ॑घँ॑ हसने
घग्घ् - घ॑ग्घँ॑ हसने इत्येके
दन्घ् - द॑घिँ॑ पालने
लन्घ् - ल॑घिँ॑ शोषणे भाषायां दीप्तौ सीमातिक्रमे च
मन्घ् - म॑घिँ॑ मण्डने
शिन्घ् - शि॑घिँ॑ आघ्राणे
अर्घ् - अ॑र्घँ॑ मूल्ये
वर्च् - व॑र्चँ॒ दीप्तौ
सच् - ष॑चँ॒॑ समवाये
लोच्
शच् - श॑चँ॒ व्यक्तायां वाचि
श्वच् - श्व॑चँ॒ गतौ
श्वन्च् - श्व॑चिँ॒ गतौ
कच् - क॑चँ॒ बन्धने
कन्च् - क॑चिँ॒ दीप्तिबन्धनयोः
कान्च् - का॑चिँ॒ दीप्तिबन्धनयोः
मच् - म॑चँ॒ कल्कने कथन इत्यन्ये
मुन्च् - मु॑चि॒ कल्कने कथन इत्यन्ये
मन्च् - म॑चिँ॒ धारणोच्छ्रायपूजनेषु
पन्च् - प॑चिँ॒ व्यक्तीकरणे
स्तुच् - ष्टु॑चँ॒ प्रसादे
ऋज् - ऋ॑जँ॒ गतिस्थानार्जनोपार्जनेषु
ऋन्ज् - ऋ॑जिँ॒ भर्जने
भृज्
एज् - ए॑जृँ॒ दीप्तौ
भ्रेज् - भ्रे॑जृँ॒ दीप्तौ
भ्राज्
रेज् - रे॑जृँ॒ दीप्तौ
ईज् - ई॑ज॒ँ गतिकुत्सनयोः
ईन्ज् - ई॑जिँ॒ गतिकुत्सनयोः इत्येके
वीज् - वी॑जँ॒ गतौ
शुच्
कुच् - कु॑चँ॑ शब्दे तारे
कुञ्च् - कु॑ञ्चँ॑ कौटिल्याल्पीभावयोः
क्रुञ्च् - क्रु॑ञ्चँ॑ कौटिल्याल्पीभावयोः
लुञ्च् - लु॑ञ्चँ॑ अपनयने
अञ्च् - अ॑ञ्चुँ॒॑ गतौ याचने च
वञ्च् - व॑ञ्चुँ॑ गत्यर्थः
चञ्च् - च॑ञ्चुँ॑ गत्यर्थः
तञ्च् - त॑ञ्चुँ॑ गत्यर्थः
त्वञ्च् - त्व॑ञ्चुँ॑ गत्यर्थः
म्रुञ्च् - म्रु॑ञ्चुँ॑ गत्यर्थः
म्लुञ्च् - म्लु॑ञ्चुँ॑ गत्यर्थः
म्रुच् - म्रु॑चुँ॑ गत्यर्थः
म्लुच् - म्लु॑चुँ॑ गत्यर्थाः
ग्रुच् - ग्रु॑चुँ॑ स्तेयकरणे
ग्लुच् - ग्लु॑चुँ॑ स्तेयकरणे
कुज् - कु॑जुँ॑ स्तेयकरणे
खुज् - खु॑जुँ॑ स्तेयकरणे
ग्लुञ्च् - ग्लु॑ञ्चुँ॑ गतौ
सस्ज् - ष॑स्जँ॑ गतौ
गुज् - गु॑जँ॑ अव्यक्ते शब्दे
गुन्ज्
अर्च्
म्लेछ् - म्ले॑छँ॑ अव्यक्ते शब्दे
लछ् - ल॑छँ॑ लक्षणे
लान्छ् - ला॑छिँ॑ लक्षणे
वान्छ्
आन्छ् - आ॑छिँ॑ आयामे
ह्रीछ् - ह्री॑छँ॑ लज्जायाम्
हुर्छ् - हु॑र्छाँ॑ कौटिल्ये
मुर्छ्
स्फुर्छ् - स्फु॑र्छाँ॑ विस्तृतौ
युछ् - यु॑छँ॑ प्रमादे
उन्छ् - उ॑छिँ॑ उञ्छे
उछ् - उ॑छीँ॑ विवासे
ध्रज् - ध्र॑जँ॑ गतौ
ध्रन्ज् - ध्र॑जिँ॑ गतौ
व्रज् - व्र॑जँ॑ गतौ १ २४७
व्रन्ज् - व्र॑जिँ॑ गतौ
धृज् - धृ॑जँ॑ गतौ
धृन्ज् - धृ॑जिँ॑ गतौ
ध्वज् - ध्व॑जँ॑ गतौ
ध्वन्ज् - ध्व॑जिँ॑ गतौ
ध्रिज् - ध्रि॑जँ॑ गतौ च
कूज्
कुन्ज् - कु॑जिँ॑ अव्यक्ते शब्दे
अर्ज् - अ॑र्जँ॑ अर्जने
सर्ज् - ष॑र्जँ॑ अर्जने
गर्ज्
तर्ज् - त॑र्जँ॑ भर्त्सने
कर्ज् - क॑र्जँ॑ व्यथने
खर्ज् - ख॑र्जँ॑ व्यथने पूजने च
अज् - अ॑जँ॑ गतिक्षपनयोः
तेज् - ते॑जँ॑ पालने
खज् - ख॑जँ॑ मन्थे
कज् - क॑जँ॑ मदे इत्येके
खन्ज् - ख॑जिँ॑ गतिवैकल्ये
एज् - ए॑जृँ॑ कम्पने
स्फूर्ज्
क्षि
क्षीज् - क्षी॑जँ॑ अव्यक्ते शब्दे
लज् - ल॑जँ॑ भर्जने
लन्ज् - ल॑जिँ॑ भर्जने
लाज् - ला॑जँ॑ भर्जने भर्त्सने च
लान्ज् - ला॑जिँ॑ भर्जने भर्त्सने च
जज् - ज॑जँ॑ युद्धे
जन्ज् - ज॑जिँ॑ युद्धे
तुज् - तु॑जँ॑ हिंसायाम्
तुन्ज् - तु॑जिँ॑ पालने
गज् - ग॑जँ॑ शब्दार्थः
गन्ज् - ग॑जिँ॑ शब्दार्थः
गृज् - गृ॑जँ॑ शब्दार्थः गजँ मदने च
गृन्ज् - गृ॑जिँ॑ शब्दार्थः
मुज् - मु॑जँ॑ शब्दार्थः
मुन्ज् - मु॑जिँ॑ शब्दार्थाः
वज् - व॑जँ॑ गतौ
व्रज्
अट्ट् - अ॑ट्टँ॒ अतिक्रमणहिंसनयोः अतिक्रमहिंसयोः
वेष्ट् - वे॑ष्टँ॒ वेष्टने
चेष्ट्
गोष्ट् - गो॑ष्टँ॒ सङ्घाते
लोष्ट् - लो॑ष्टँ॒ सङ्घाते
घट्ट् - घ॑ट्टँ॒ चलने
स्फुट् - स्फु॑टँ॒ विकसने
अन्ठ् - अ॑ठिँ॒ गतौ
वन्ठ् - व॑ठिँ॒ एकचर्यायाम्
मन्ठ् - म॑ठिँ॒ शोके
कन्ठ् - क॑ठिँ॒ शोके
मुन्ठ् - मु॑ठिँ॒ पालने
हेठ् - हे॑ठँ॒ विबाधायाम् १ २९९
एठ् - ए॑ठँ॒ च विबाधायां
हिन्ड् - हि॑डिँ॒ गत्यनादरयोः
हुन्ड् - हु॑डिँ॒ वरणे हरण इत्येके
कुन्ड् - कु॑डिँ॒ दाहे
वन्ड् - व॑डिँ॒ विभाजने
मन्ड् - म॑डिँ॒ च विभाजने
भन्ड् - भ॑डिँ॒ परिभाषणे
पिन्ड् - पि॑डिँ॒ सङ्घाते
मुन्ड् - मु॑डिँ॒ मार्जने
तुन्ड् - तु॑डिँ॒ तोडने
हुन्ड् - हु॑डिँ॒ सङ्घाते
स्फुन्ड् - स्फु॑डिँ॒ विकसने
चन्ड् - च॑डिँ॒ कोपे
शन्ड् - श॑डिँ॒ रुजायां सङ्घाते च
तन्ड् - त॑डिँ॒ ताडने
पन्ड् - प॑डिँ॒ गतौ
कन्ड् - क॑डिँ॒ मदे
खन्ड् - ख॑डिँ॒ मन्थे
हेड् - हे॑डृँ॒ अनादरे
होड् - हो॑डृँ॒ अनादरे
बाड् - बा॑डृ॒ आप्लाव्ये
वाड् - वा॑डृ॒ आप्लाव्ये इत्येके
द्राड् - द्रा॑डृँ॒ विशरेणे
ध्राड् - ध्रा॑डृँ॒ विशरेणे
शाड् - शा॑डृँ॒ श्लाघायाम्
शौट् - शौ॑टृँ॑ गर्वे
यौट् - यौ॑टृँ॑ बन्धे
म्रेट् - म्रे॑टृँ॑ उन्मादे
म्रेड् - म्रे॑डृँ॑ उन्मादे
म्लेट् - म्ले॑टृँ॑ उन्मादे इत्येके
कट् - क॑टीँ॑ गतौ
चट् - च॑टेँ॑ वर्षावरणयोः इत्येके
अट् - अ॑टँ॑ गतौ
पट् - प॑टँ॑ गतौ
रट् - र॑टँ॑ परिभाषणे इत्येके
लट् - ल॑टँ॑ बाल्ये
शट् - श॑टँ॑ रुजाविशरणगत्यवसादनेषु
वट् - व॑टँ॑ वेष्टने
किट् - कि॑टँ॑ गतौ
खिट् - खि॑टँ॑ त्रासे
शिट् - शि॑टँ॑ अनादरे
सिट् - षि॑टँ॑ अनादरे
जट् - ज॑टँ॑ सङ्घाते
झट् - झ॑टँ॑ सङ्घाते
भट् - भ॑टँ॑ भृतौ
तट् - त॑टँ॑ उच्छ्राये
खट् - ख॑टँ॑ काङ्क्षायाम्
नट् - ण॑टँ॑ नृतौ
पिट् - पि॑टँ॑ शब्दसङ्घातयोः
हट् - ह॑टँ॑ शब्दसङ्घातयोः दीप्तौ च
सट् - ष॑टँ॑ अवयवे
लुट् - लु॑टँ॑ विलोडने
लुड् - लु॑डँ॑ विलोडने इत्येके
चिट् - चि॑टँ॑ परप्रैष्ये परप्रेष्ये
विट् - वि॑टँ॑ शब्दे
बिट् - बि॑टँ॑ आक्रोशे
हिट् - हि॑टँ॑ आक्रोशे इत्येके
इट् - इ॑टँ॑ गतौ
किट् - कि॑टँ॑ त्रासे
कट् - क॑टेँ॑ वर्षावरणयोः
हेठ् - हे॑ठँ॑ विबाधायाम् १ ३६०
मन्ड् - म॑डिँ॑ भूषायाम्
कुन्ड् - कु॑डिँ॑ वैकल्ये
कुन्ट् - कु॑टिँ॑ वैकल्ये इत्येके
मुड् - मु॑डँ॑ मुटँऽ मर्दने प्रमर्दने
पुड् - पु॑डँ॑ पुटँ मर्दने प्रमर्दने
मुट् - मु॑टँ॑ मर्दने प्रमर्दने इत्येके
पुट् - पु॑टँ॑ मर्दने प्रमर्दने इत्येके
चुन्ड् - चु॑डिँ॑ अल्पीभावे
मुन्ड् - मु॑डिँ॑ खण्डने
पुन्ड् - पु॑डिँ॑ खण्डने चेत्येके
रुन्ट् - रु॑टिँ॑ स्तेये
लुन्ट् - लु॑टिँ॑ स्तेये
रुन्ठ् - रु॑ठिँ॑ गतौ
लुन्ठ् - लु॑ठिँ॑ स्तेये इत्येके
रुन्ड् - रु॑डिँ॑ स्तेये इत्यपरे
लुन्ड् - लु॑डिँ॑ स्तेये इत्यपरे
वन्ट् - व॑टिँ॑ विभाजने
बन्ट् - ब॑टिँ॑ विभाजने इत्येके
स्फुट् - स्फु॑टिँ॑र् विशरणे
स्फुन्ट् - स्फु॑टिँ॑ विशरणे इत्यपि केचित्
पठ्
वठ् - व॑ठँ॑ स्थौल्ये
बठ् - ब॑ठँ॑ स्थौल्ये इत्येके
मठ् - म॑ठँ॑ मदनिवासयोः
कठ् - क॑ठँ॑ कृच्छ्रजीवने
रठ् - र॑ठँ॑ परिभाषणे
रट्
हठ् - ह॑ठँ॑ प्लुतिशठत्वयोः बलात्कार इत्यन्ये
रुठ् - रु॑ठँ॑ उपघाते
लुठ् - लु॑ठँ॒ उपघाते प्रतिघाते
ऊठ् - ऊ॑ठँ॑ उपघाते
उठ् - उ॑ठँ॒ उपघाते प्रतिघाते
पिठ् - पि॑ठँ॑ हिंसासङ्क्लेशनयोः
शठ् - श॑ठँ॑ हिंसासङ्क्लेशनयोः कैतवे च
शुठ् - शु॑ठँ॑ गतिप्रतिघाते प्रतिघाते
शुन्ठ् - शु॑ठिँ॑ गतिप्रतिघाते प्रतिघाते इत्येके
कुन्ठ् - कु॑ठिँ॑ च गतिप्रतिघाते प्रतिघाते इत्येके
लुन्ठ् - लु॑ठिँ॑ आलस्ये प्रतिघाते च
शुन्ठ् - शु॑ठिँ॑ शोषणे
रुन्ठ् - रु॑ठिँ॑ स्तेये इत्येके
लुन्ठ् - लु॑ठिँ॑ गतौ
चुड्ड् - चु॑ड्डँ॑ भावकरणे
अड्ड् - अ॑ड्डँ॑ अभियोगे
कड्ड् - क॑ड्डँ॑ कार्कश्ये
क्रीड्
तुड् - तु॑डृँ॑ तोडने
तूड् - तू॑डृँ॑ तोडने इत्येके
हुड् - हु॑डृँ॑ गतौ
हूड् - हू॑डृँ॑ गतौ
होड् - हो॑डृँ॑ गतौ
रौड् - रौ॑डृँ॑ अनादरे
रोड् - रो॑डृँ॑ उन्मादे
लोड् - लो॑डृँ॑ उन्मादे
अड् - अ॑डँ॑ उद्यमे
लड् - ल॑डँ॑ विलासे
लल् - ल॑लँ॑ विलासे इत्येके ईप्सायाम्
कड् - क॑डँ॑ मदे
कन्ड् - क॑डिँ॑ मदे इत्येके
गन्ड् - ग॑डिँ॑ वदनैकदेशे १ ४१९
तिप् - ति॒पृँ॒ क्षरणार्थः
तेप् - ते॑पृँ॒ क्षरणार्थः तेपृँ कम्पने च
स्तिप् - ष्टि॑पृँ॒ क्षरणार्थः
स्तेप् - ष्टे॑पृँ॒ क्षरणार्थः
ग्लेप् - ग्ले॑पृँ॒ च कम्पने
वेप्
केप् - के॑पृँ॒ कम्पने च
गेप् - गे॑पृँ॒ कम्पने च
ग्लेप् - ग्ले॑पृँ॒ दैन्ये
मेप् - मे॑पृँ॒ गतौ
रेप् - रे॑पृँ॒ गतौ
लेप् - ले॑पृँ॒ गतौ
हेप् - हे॑पृँ॒ च गतौ
धेप् - धे॑पृँ॒ च गतौ
त्रप्
कन्प्
रन्ब् - र॑बिँ॒ शब्दे
लन्ब्
अन्ब् - अ॑बिँ॒ शब्दे
लन्ब् - ल॑बिँ॒ शब्दे
कब् - क॑बृँ॒ वर्णे
क्लीब् - क्ली॑बृँ॒ अधार्ष्ठ्ये
क्षीब् - क्षी॑बृँ॒ मदे
क्षीव् - क्षी॑वृँ॒ मदे इत्येके
शीभ् - शी॑भृँ॒ कत्थने च
बीभ् - बी॑भृँ॒ कत्थने च
चीभ् - ची॑भृँ॒ च कत्थने
रेभ् - रे॑भृँ॒ शब्दे
अन्भ् - अ॑भिँ॒ शब्दे क्वचित्पठ्यते
रन्भ् - र॑भिँ॒ शब्दे क्वचित्पठ्यते इत्येके
लन्भ् - ल॑भिँ॒ च शब्दे क्वचित्पठ्यते
स्तन्भ्
स्कन्भ् - स्क॑भिँ॒ प्रतिबन्धे
जभ् - ज॑भीँ॒ गात्रविनामे
जृन्भ्
शल्भ् - श॑ल्भँ॒ कत्थने
वल्भ् - व॑ल्भँ॒ भोजने
गल्भ् - ग॑ल्भँ॒ धार्ष्ट्ये
श्रम्भ् - श्र॑म्भुँ॒ प्रमादे
स्रम्भ् - स्र॑म्भुँ॒ प्रमादे इत्येके
स्तुभ् - ष्टु॑भुँ॒ स्तम्भे
गुप् - गु॑पूँ॑ रक्षणे
धूप् - धू॑पँ॑ सन्तापे
जप्
जल्प्
चप् - च॑पँ॑ सान्त्वने
सप् - ष॑पँ॑ समवाये
रप् - र॑पँ॑ व्यक्तायां वाचि
लप्
चुप् - चु॑पँ॑ मन्दायां गतौ
तुप् - तु॑पँ॑ हिंसार्थः
तुम्प् - तु॑म्पँ॑ हिंसार्थः
त्रुप् - त्रु॑पँ॑ हिंसार्थः
त्रुम्प् - त्रु॑म्पँ॑ हिंसार्थः
तुफ् - तु॑फँ॑ हिंसार्थः
तुम्फ् - तु॑म्फँ॑ हिंसार्थः
त्रुफ् - त्रु॑फँ॑ हिंसार्थः
त्रुम्फ् - त्रु॑म्फँ॑ हिंसार्थाः
पर्प् - प॑र्पँ॑ गतौ
रफ् - र॑फँ॑ गतौ
रन्फ् - र॑फिँ॑ गतौ
अर्ब् - अ॑र्बँ॑ गतौ
पर्ब् - प॑र्बँ॑ गतौ
लर्ब् - ल॑र्बँ॑ गतौ
बर्ब् - ब॑र्बँ॑ गतौ
मर्ब् - म॑र्बँ॑ गतौ
कर्ब् - क॑र्बँ॑ गतौ
खर्ब् - ख॑र्बँ॑ गतौ
गर्ब् - ग॑र्बँ॑ गतौ
शर्ब् - श॑र्बँ॑ गतौ
सर्ब् - ष॑र्बँ॑ गतौ
चर्ब् - च॑र्बँ॑ गतौ चर्बँ अदने च
कुन्ब् - कु॑बिँ॑ आच्छादने छादने
लुन्ब् - लु॑बिँ॑ अर्दने
तुन्ब् - तु॑बिँ॑ अर्दने
चुन्ब्
सृभ् - षृ॑भुँ॑ हिंसार्थः
सृम्भ् - षृ॑म्भुँ॑ हिंसार्थौ
सिभ् - षि॑भुँ॑ हिंसार्थः इत्येके
सिम्भ् - षि॑म्भुँ॑ हिंसार्थः इत्येके
शुभ्
शुम्भ् - शु॑म्भँ॑ भाषने भासन इत्येके हिंसायामित्यन्ये
घिन्ण् - घि॑णिँ॒ ग्रहणे
घुन्ण् - घु॑णिँ॒ ग्रहणे
घृन्ण् - घृ॑णिँ॒ ग्रहणे
घुण् - घु॑णँ॒ भ्रमणे
घूर्ण् - घू॑र्णँ॒ भ्रमणे
पण्
पन् - प॑नँ॒ च व्यवहारे स्तुतौ च
भाम् - भा॑मँ॒ क्रोधे
क्षम् - क्ष॑मूँ॒ष् सहने
कामि
अण् - अ॑णँ॑ शब्दार्थः
रण् - र॑णँ॑ गतौ मित् इति भोजः ०९३२
वण् - व॑णँ॑ शब्दार्थः
भण् - भ॑णँ॑ शब्दार्थः
मण् - म॑णँ॑ शब्दार्थः
कण् - क॑णँ॑ गतौ
क्वण् - क्व॑णँ॑ शब्दार्थः
व्रण् - व्र॑णँ॑ शब्दार्थः
भ्रण् - भ्र॑णँ॑ शब्दार्थः
ध्वण् - ध्व॑णँ॑ शब्दार्थाः
धण् - ध॑णँ॑ शब्दार्थः इत्यपि केचित्
ओण् - ओ॑णृँ॑ अपनयने
शोण् - शो॑णृँ॑ वर्णगत्योः
श्रोण् - श्रो॑णृँ॑ सङ्घाते
श्लोण् - श्लो॑णृँ॑ च सङ्घाते
पैण् - पै॑णृँ॑ गतिप्रेरणश्लेषणेषु
प्रैण् - प्रै॑णृँ॑ इत्यपि गतिप्रेरणश्लेषणेषु
ध्रण् - ध्र॑णँ॑ शब्दे
बण् - ब॑णँ॑ शब्दे इत्यपि केचित्
कन् - क॑नीँ॑ दीप्तिकान्तिगतिषु
स्तन् - ष्ट॑नँ॑ शब्दे
वन् - व॑नँ॑ शब्दे
वन् - व॑नँ॑ सम्भक्तौ
सन् - ष॑नँ॑ सम्भक्तौ
अम् - अ॑मँ॑ गत्यादिषु गतौ शब्दे सम्भक्तौ च
द्रम् - द्र॑मँ॑ गतौ
हम्म् - ह॑म्मँ॑ गतौ
मीम् - मी॑मृँ॑ गतौ मीमृँ शब्दे च
चम् - च॑मुँ॑ अदने न मित् १९५१
छम् - छ॑मुँ॑ अदने
जम् - ज॑मुँ॑ अदने
झम् - झ॑मुँ॑ अदने
जिम् - जि॑मुँ॑ अदने इति केचित्
क्रम्
अय्
वय् - व॑यँ॒ गतौ
पय् - प॑यँ॒ गतौ
मय् - म॑यँ॒ गतौ
चय् - च॑यँ॒ गतौ
तय् - त॑यँ॒ गतौ
नय् - ण॑यँ॒ गतौ णयँ रक्षणे च
दय्
रय् - र॑यँ॒ गतौ
लय् - ल॑यँ॒ च गतौ
ऊय् - ऊ॑यीँ॒ तन्तुसन्ताने
पूय् - पू॑यीँ॒ विशरणे दुर्गन्धे च
क्नूय् - क्नू॑यीँ॒ शब्द उन्दे च
क्ष्माय् - क्ष्मा॑यीँ॒ विधूनने
स्फाय् - स्फा॑यीँ॒ वृद्धौ
प्याय् - ओँ॑प्या॑यीँ॒ वृद्धौ
ताय् - ता॑यृँ॒ सन्तानपालनयोः
शल् - श॑लँ॒ चलनसंवरणयोः
वल् - व॑ल॒ संवरणे सञ्चलने च मित् इति भोजः ०९३०
वल्ल् - व॑ल्लँ॒ संवरणे सञ्चलने च
मल् - म॑लँ॒ धारणे
मल्ल् - म॑ल्लँ॒ धारणे
भल् - भ॑लँ॒ परिभाषणहिंसादानेषु
भल्ल् - भ॑ल्लँ॒ परिभाषणहिंसादानेषु
कल् - क॑लँ॒ शब्दसङ्ख्यानयोः
कल्ल् - क॑ल्लँ॒ अव्यक्ते शब्दे अशब्द इत्येके
तेव् - ते॑वृँ॒ देवने
देव् - दे॑वृँ॒ देवने
सेव्
गेव् - गे॑वृँ॒ सेवने
ग्लेव् - ग्ले॑वृँ॒ सेवने
पेव् - पे॑वृँ॒ सेवने
मेव् - मे॑वृँ॒ सेवने
म्लेव् - म्ले॑वृँ॒ सेवने
शेव् - शे॑वृँ॒ सेवने इत्यप्येके
खेव् - खे॑वृँ॒ सेवने इत्यप्येके
प्लेव् - प्ले॑वृँ॒ सेवने इत्यप्येके
केव् - के॑वृँ॒ सेवने इत्यप्येके
रेव् - रे॑वृँ॒ प्लवगतौ
मव्य् - म॑व्यँ॑ बन्धने
सूर्क्ष्य् - षू॑र्क्ष्यँ॑ ईर्ष्यार्थः
ईर्क्ष्य् - ई॑र्क्ष्यँ॑ ईर्ष्यार्थः
ईर्ष्य्
हय् - ह॑यँ॑ गतौ
शुच्य् - शु॑च्यँ॑ अभिषवे
चुच्य् - चु॑च्यँ॑ अभिषवे इत्येके
हर्य् - ह॑र्यँ॑ गतिकान्त्योः
अल् - अ॑लँ॑ भूषणपर्याप्तिवारणेषु
फल्
मील्
श्मील् - श्मी॑लँ॑ निमेषणे
स्मील् - स्मी॑लँ॑ निमेषणे
क्ष्मील् - क्ष्मी॑लँ॑ निमेषणे
पील् - पी॑लँ॑ प्रतिष्टम्भे
नील् - णी॑लँ॑ वर्णे
शील् - शी॑लँ॑ समाधौ
कील्
कूल् - कू॑लँ॑ आवरणे
शूल् - शू॑लँ॑ रुजायां सङ्घाते च
तूल् - तू॑लँ॑ निष्कर्षे
पूल् - पू॑लँ॑ सङ्घाते
मूल् - मू॑लँ॑ प्रतिष्ठायाम्
फल् - फ॑लँ॑ निष्पत्तौ
चुल्ल् - चु॑ल्लँ॑ भावकरणे
फुल्ल्
चिल्ल् - चि॑ल्लँ॑ शैथिल्ये भावकरणे च
तिल् - ति॑लँ॑ गतौ
तिल्ल् - ति॑ल्लँ॑ गतौ इत्येके
वेल् - वे॑लृँ॑ चलने
चेल् - चे॑लृँ॑ चलने
केल् - के॑लृँ॑ चलने
खेल्
क्ष्वेल् - क्ष्वे॑लृँ॑ चलने
वेल्ल् - वे॑ल्लँ॑ चलने
वेह्ल् - वे॑ह्लँ॑ चलने
पल्ल् - प॑ल्लँ॑ गतौ
फेल् - फे॑लृँ॑ गतौ
शेल् - शे॑लृँ॑ गतौ
सेल् - षे॑लृँ॑ गतौ इत्येके
स्खल्
खल् - ख॑लँ॑ सञ्चलने सञ्चये च
गल् - ग॑लँ॑ अदने भक्षणे स्रावे च
सल् - ष॑लँ॑ गतौ
दल्
श्वल् - श्व॑लँ॑ आशुगमने
श्वल्ल् - श्व॑ल्लँ॑ आशुगमने
खोल् - खो॑लृँ॑ गतिप्रतिघाते
खोर् - खो॑रृँ॑ गतिप्रतिघाते
धोर् - धो॑रृँ॑ गतिचातुर्ये
त्सर् - त्स॑रँ॑ छद्मगतौ
क्मर् - क्म॑रँ॑ हूर्छने
अभ्र् - अ॑भ्रँ॑ गत्यर्थः
वभ्र् - व॑भ्रँ॑ गत्यर्थः
मभ्र् - म॑भ्रँ॑ गत्यर्थः
चर्
ष्ठिव्
जि - जि॒ अभिभवे
जीव्
पीव्
मीव् - मी॑वँ॑ स्थौल्ये
तीव् - ती॑वँ॑ स्थौल्ये
नीव् - णी॑वँ॑ स्थौल्ये
क्षिव् - क्षि॑वुँ॑ निरसने
क्षेव् - क्षे॑वुँ॑ निरसने
उर्व् - उ॑र्वीँ॑ हिंसार्थः
तुर्व् - तु॑र्वी॑ हिंसार्थः
थुर्व् - थु॑र्वी॑ हिंसार्थः
दुर्व् - दु॑र्वीँ॑ हिंसार्थः
धुर्व् - धु॑र्वीँ॑ हिंसार्थाः
गुर्व् - गु॑र्वीँ॑ उद्यमने
मुर्व् - मु॑र्वीँ॑ बन्धने
पुर्व् - पु॑र्वँ॑ पूरणे
पर्व् - प॑र्वँ॑ पूरणे
मर्व् - म॑र्वँ॑ पूरणे
चर्व्
भर्व् - भ॑र्वँ॑ हिंसायाम्
भर्ब् - भ॑र्बँ॑ हिंसायाम् इत्येके
भर्भ् - भ॑र्भँ॑ हिंसायाम् इत्यन्ये
कर्व् - क॑र्वँ॑ दर्पे
खर्व् - ख॑र्वँ॑ दर्पे
गर्व् - ग॑र्वँ॑ दर्पे
अर्व् - अ॑र्वँ॑ हिंसायाम्
शर्व् - श॑र्वँ॑ हिंसायाम्
सर्व् - ष॑र्वँ॑ हिंसायाम्
इन्व् - इ॑विँ॑ व्याप्तौ
पिन्व् - पि॑विँ॑ सेचने सेचने चेत्येके
मिन्व् - मि॑विँ॑ सेचने सेचने चेत्येके
निन्व् - णि॑विँ॑ सेचने सेचने चेत्येके
सिन्व् - षि॑विँ॑ सेचने इत्येके सेवन इति तरङ्गिण्याम्
हिन्व् - हि॑विँ॑ प्रीणनार्थः
दिन्व् - दि॑विँ॑ प्रीणनार्थः
धिन्व् - धि॑विँ॑ प्रीणनार्थः
जिन्व् - जि॑विँ॑ प्रीणनार्थाः
रिन्व् - रि॑विँ॑ गत्यर्थः
रन्व् - र॑विँ॑ गत्यर्थः
धन्व् - ध॑विँ॑ गत्यर्थाः
कृन्व् - कृ॑विँ॑ हिंसाकरणयोश्च
मव् - म॑वँ॑ बन्धने
अव्
धाव्
धुक्ष् - धु॑क्षँ॒ सन्दीपनक्लेशनजीवनेषु
धिक्ष् - धि॑क्षँ॒ सन्दीपनक्लेशनजीवनेषु
वृक्ष् - वृ॑क्षँ॒ वरणे
शिक्ष्
भिक्ष्
क्लेश् - क्ले॑शँ॒ अव्यक्तायां वाचि बाधन इत्यन्ये इति दुर्गः
दक्ष् - द॑क्षँ॒ वृद्धौ शीघ्रार्थे च
दीक्ष् - दी॑क्षँ॒ मौण्ड्येज्योपनयननियमव्रतादेशेषु
ईक्ष्
ईष् - ई॑षँ॒ गतिहिंसादर्शनेषु
भाष्
वर्ष् - व॑र्षँ॒ स्नेहने
गेष् - गे॑षृँ॒ अन्विच्छायाम्
ग्लेष् - ग्ले॑षृँ॑ अन्विच्छायाम् इत्येके
पेष् - पे॑षृँ॒ प्रयत्ने
एष् - ए॑षृँ॒ प्रयत्ने इत्येके
येष् - ये॑षृँ॒ प्रयत्ने इत्यन्ये
जेष् - जे॑षृँ॒ गतौ
नेष् - णे॑षृँ॒ गतौ
एष् - ए॑षृँ॒ गतौ
प्रेष् - प्रे॑षृँ॒ गतौ
रेष्
हेष्
ह्रेष् - ह्रे॑षृँ॒ अव्यक्ते शब्दे
कास् - का॑सृँ॒ शब्दकुत्सायाम्
भास्
नास् - णा॑सृँ॒ शब्दे
रास् - रा॑सृँ॒ शब्दे
नस् - ण॑सँ॒ कौटिल्ये
भ्यस् - भ्य॑सँ॒ भये
ग्रस् - ग्र॑सुँ॒ अदने
ग्लस् - ग्ल॑सुँ॒ अदने
ईह्
बन्ह् - ब॑हिँ॒ वृद्धौ
मन्ह् - म॑हिँ॒ वृद्धौ
अन्ह् - अ॑हिँ॒ गतौ
गर्ह्
गल्ह् - ग॑ल्हँ॒ कुत्सायाम्
बर्ह् - ब॑र्हँ॒ प्राधान्ये
बल्ह् - ब॑ल्हँ॒ प्राधान्ये
वर्ह् - व॑र्हँ॒ परिभाषणहिंसाच्छादनेषु
वल्ह् - व॑ल्हँ॒ परिभाषणहिंसाच्छादनेषु
प्लिह् - प्लि॑हँ॒ गतौ
बेह् - बे॑हृँ॒ प्रयत्ने
जेह् - जे॑हृँ॒ प्रयत्ने जेहृँ गतावपि
बाह् - बा॑हृँ॒ प्रयत्ने
द्राह् - द्रा॑हृँ॒ निद्राक्षये निक्षेप इत्येके
काश् - का॑शृँ॒ दीप्तौ
ऊह्
गाह्
गृह् - गृ॑हूँ॒ ग्रहणे
ग्लह् - ग्ल॑हँ॒ ग्रहणे च अपादाने
घु - घु॒ङ् शब्दे
घष् - घ॑षँ॒ कान्तिकरणे इति केचित्
घुष् - घु॑षिँ॑र् अविशब्दने शब्द इत्यन्ये पेठुः
अक्ष् - अ॑क्षूँ॑ व्याप्तौ
तक्ष् - त॑क्षँ॑ त्वचने
त्वक्ष् - त्व॑क्षूँ॑ तनूकरणे
उक्ष् - उ॑क्षँ॑ सेचने
रक्ष्
निक्ष् - णि॑क्षँ॑ चुम्बने
त्रक्ष् - त्र॑क्षँ॑ गतौ
स्त्रक्ष् - ष्ट्र॑क्षँ॑ गतौ
तृक्ष् - तृ॑क्षँ॑ गतौ
स्तृक्ष् - ष्टृ॑क्षँ॑ गतौ
नक्ष् - ण॑क्षँ॑ गतौ
वक्ष् - व॑क्षँ॑ रोषे सङ्घात इत्येके
मृक्ष् - मृ॑क्षँ॑ सङ्घाते
म्रक्ष् - म्र॑क्षँ॑ सङ्घाते इत्येके
तक्ष्
पक्ष् - प॑क्षँ॑ परिग्रह इत्येके
सूर्क्ष् - सू॑र्क्षँ॑ आदरे
सर्क्ष् - ष॑र्क्षँ॑ आदरे इति केचित्
कान्क्ष्
वान्क्ष् - वा॑क्षिँ॑ काङ्क्षायाम्
मान्क्ष् - मा॑क्षिँ॑ काङ्क्षायाम्
द्रान्क्ष् - द्रा॑क्षिँ॑ काङ्क्षायाम् घोरवासिते च
ध्रान्क्ष् - ध्रा॑क्षिँ॑ काङ्क्षायाम् घोरवासिते च
ध्वान्क्ष् - ध्वा॑क्षिँ॑ ध्माक्षिँ काङ्क्षायाम् घोरवासिते च
ध्मान्क्ष् - ध्मा॑क्षिँ॑ काङ्क्षायाम् घोरवासिते च इत्येके
चूष्
तूष् - तू॑षँ॑ तुष्टौ
पूष् - पू॑षँ॑ वृद्धौ
मूष् - मू॑षँ॑ स्तेये
लूष् - लू॑षँ॑ भूषायाम्
रूष् - रू॑षँ॑ भूषायाम्
शूष् - शू॑षँ॑ प्रसवे
सूष् - सू॑षँ॑ प्रसवे इत्येके
यूष् - यू॑षँ॑ हिंसायाम्
जूष् - जू॑षँ॑ च हिंसायाम्
भूष् - भू॑षँ॑ अलङ्कारे
तन्स् - त॑सिँ॑ अलङ्कारे
ऊष् - ऊ॑षँ॑ रुजायाम्
ईष् - ई॑षँ॑ उञ्छे
कष् - क॑षँ॑ हिंसार्थः
खष् - ख॑षँ॑ हिंसार्थः
शिष् - शि॑षँ॑ हिंसार्थः
जष् - ज॑षँ॑ हिंसार्थः
झष् - झ॑षँ॑ हिंसार्थः
शष् - श॑षँ॑ हिंसार्थः
वष् - व॑षँ॑ हिंसार्थः
मष् - म॑षँ॑ हिंसार्थः
रुष् - रु॑षँ॑ हिंसार्थः
रिष् - रि॑षँ॑ हिंसार्थाः
भष्
उष् - उ॑षँ॑ दाहे
जिष् - जि॑षुँ॑ सेचने
विष् - वि॑षुँ॑ सेचने
मिष् - मि॑षुँ॑ सेचने
निष् - णि॑षुँ॑ सेचने
पुष् - पु॑षँ॑ पुष्टौ
श्रिष् - श्रि॑षुँ॑ दाहे
श्लिष् - श्लि॑षुँ॑ दाहे
प्रुष् - प्रु॑षुँ॑ दाहे
प्लुष् - प्लु॑षुँ॑ दाहे
पृष् - पृ॑षुँ॑ सेचने हिंसासङ्क्लेशनयोश्च
वृष्
मृष्
घृष्
हृष् - हृ॑षुँ॑ अलीके
तुस् - तु॑सँ॑ शब्दे
ह्रस् - ह्र॑सँ॑ शब्दे
ह्लस् - ह्ल॑सँ॑ शब्दे
रस् - र॑सँ॑ शब्दे
लस् - ल॑सँ॑ शब्दे श्लेषणक्रीडनयोः च
घस् - घ॑सॢँ॑ अदने
जर्त्स् - ज॑र्त्सँ॑ परिभाषणहिंसातर्जनेषु
चर्च् - च॑र्चँ॑ परिभाषणहिंसातर्जनेषु
झर्त्स् - झ॑र्त्सँ॑ परिभाषणहिंसातर्जनेषु
पिस् - पि॑सृँ॑ गतौ
पेस् - पे॑सृँ॑ गतौ
विस् - वि॑सँ॑ गतौ
वेस् - वे॑सँ॑ गतौ
बिस् - बि॑सँ॑ गतौ
बेस् - बे॑सँ॑ गतौ
हस्
निश् - णि॑शँ॑ समाधौ
मिश् - मि॑शँ॑ शब्दे
मश् - म॑शँ॑ शब्दे
शव् - श॑वँ॑ गतौ
शश्
शस् - श॑सुँ॑ हिंसायाम्
शंस्
चह् - च॑हँ॑ परिकल्कने
मह् - म॑हँ॑ पूजायाम्
रह् - र॑हँ॑ त्यागे
रन्ह् - र॑हिँ॑ गतौ
दृह् - दृ॑हँ॑ वृद्धौ
दृन्ह्
बृह् - बृ॑हँ॑ वृद्धौ बृहिँर् वृहिँर् वृद्धौ शब्दे च इत्येके
बृन्ह्
तुह् - तु॑हिँ॑र् अर्दने
दुह् - दु॑हिँ॑र् अर्दने
उह् - उ॑हिँ॑र् अर्दने
अर्ह्
द्युत्
श्वित् - श्वि॑ताँ॑ वर्णे
मिद्
स्विद् - ञिष्वि॑दाँ॒ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके
क्ष्विद् - ञिक्ष्वि॑दाँ॒ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके
रुच्
घुट् - घु॑टँ॒ परिवर्तने
रुट् - रु॑टँ॒ उपघाते प्रतिघाते
लुट् - लु॑टँ॒ उपघाते प्रतिघाते
लुठ् - लु॑ठँ॑ उपघाते
उठ् - उ॑ठँ॑ उपघाते इत्येके
शुभ् - शु॑भँ॑ भाषने भासन इत्येके हिंसायामित्यन्ये
क्षुभ्
नभ् - ण॑भँ॒ हिंसायाम् अभावेऽपि
तुभ् - तु॑भँ॒ हिंसायाम्
स्रंस् - स्रं॑सुँ॒ अवस्रंसने
ध्वंस् - ध्वं॑सुँ॒ अवस्रंसने ध्वंसुँ गतौ च
भ्रंस् - भ्रं॑सुँ॒ अवस्रंसने
भ्रंश् - भ्रं॑शुँ॑ अवस्रंसने इत्यपि केचित्
स्रम्भ् - स्र॑म्भुँ॒ विश्वासे
वृत्
वृध्
शृध् - शृ॑धुँ॒॑ उन्दने
स्यन्द् - स्य॑न्दूँ॒ प्रस्रवणे
कृप्
घट्
व्यथ्
प्रथ्
प्रस् - प्र॑सँ॒ विस्तारे
म्रद् - म्र॑दँ॒ मर्दने
स्खद् - स्ख॑दँ॒ स्खदने स्खदिर् अवपरिभ्यां च न मित् १९५४
क्षन्ज् - क्ष॑जिँ॒ गतिदानयोः
दक्ष् - द॑क्षँ॒ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च
कृप् - कृ॑पँ॒ क्रपँम् कपँम् कृपायां गतौ च
क्रप् - क्र॑पँ॒ कृपायां गतौ च इत्येके
कप् - क॑पँ॒ कृपायां गतौ च इत्यन्ये
कन्द् - क॑दिँ॑ आह्वाने रोदने च
क्रन्द्
क्लन्द् - क्ल॑दिँ॑ आह्वाने रोदने च
कद् - क॑दँ॒ वैक्लव्ये वैकल्य इत्येके इत्यन्ये
क्रद् - क्र॑दँ॒ वैक्लव्ये वैकल्य इत्येके इत्यन्ये
क्लद् - क्ल॑दँ॒ वैक्लव्ये वैकल्य इत्येके इत्यन्ये
त्वर्
ज्वर्
गड् - ग॑डँ॑ सेचने
हेड् - हे॑डँ॑ वेष्टने
वट् - व॑टँ॑ परिभाषणे
भट् - भ॑टँ॑ परिभाषणे
नट् - ण॑टँ॑ नृत्तौ नतावित्येके गतावित्यन्ये
स्तक् - ष्ट॑कँ॑ प्रतिघाते प्रतीघाते
चक् - च॑कँ॒ तृप्तौ प्रतिघाते च
कख् - क॑खेँ॑ हसने
रग् - र॑गेँ॑ शङ्कायाम्
लग् - ल॑गेँ॑ सङ्गे
ह्रग् - ह्र॑गेँ॑ संवरणे
ह्लग् - ह्ल॑गेँ॑ संवरणे
सग् - ष॑गेँ॑ संवरणे
स्थग् - ष्ठ॑गेँ॑ संवरणे
कग् - क॑गेँ॑ नोच्यते क्रियासामान्यार्थत्वात् अनेकार्थत्वादित्यन्ये
अक् - अ॑कँ॑ कुटिलायां गतौ
अग् - अ॑गँ॑ कुटिलायां गतौ
कण् - क॑णँ॑ शब्दार्थः
रण् - र॑णँ॑ शब्दार्थः मित् इति भोजः ०९३२
चण् - च॑णँ॑ गतौ दाने च
शण् - श॑णँ॑ गतौ दाने च शणँ गतावित्यन्ये
श्रण् - श्र॑णँ॑ गतौ दाने च
श्रथ् - श्र॑थँ॑ हिंसार्थः
श्नथ् - श्न॑थँ॑ हिंसार्थः
श्लथ् - श्ल॑थँ॑ हिंसार्थः
क्नथ् - क्न॑थँ॑ हिंसार्थः
क्रथ् - क्र॑थँ॑ हिंसार्थः
क्लथ् - क्ल॑थँ॑ हिंसार्थाः
चन् - च॑नँ॑ च हिंसार्थः
वन् - व॑नुँ॑ च नोच्यते नोपलभ्यते
ज्वल् - ज्व॑लँ॑ दीप्तौ १ ९१६
ह्वल् - ह्व॑लँ॑ सञ्चलने चलने मित् अनुपसर्गाद्वा १९४२
ह्मल् - ह्म॑लँ॑ सञ्चलने चलने मित् अनुपसर्गाद्वा १९४३
स्मृ - स्मृ॑ आध्याने
दॄ - दॄ॑ भये
नॄ - नॄ॑ नये
श्रा - श्रा॑ पाके
स्वन् - स्व॑नँ॑ अवतंसने मित्
फण् - फ॑णँ॑ गतौ गतिदीप्त्योः
राज्
भ्राज् - भ्रा॑जृँ॒ दीप्तौ
भ्राश् - टुभ्रा॑शृँ॒ दीप्तौ
भ्लाश् - टुभ्ला॑शृँ॒ दीप्तौ
स्यम् - स्य॑मुँ॑ शब्दे
स्वन्
ध्वन्
सम् - ष॑मँ॑ अवैकल्ये वैकल्ये
स्तम् - ष्ट॑मँ॑ अवैकल्ये वैकल्ये
ज्वल् - ज्व॑लँ॑ दीप्तौ १ ९६५
चल्
जल् - ज॑लँ॑ घातने
टल् - ट॑लँ॑ वैकल्ये
ट्वल् - ट्व॑लँ॑ वैकल्ये
स्थल् - ष्ठ॑लँ॑ स्थाने
हल् - ह॑लँ॑ विलेखने
नल् - ण॑लँ॑ गन्धे बन्धन इत्येके
पल् - प॑लँ॑ गतौ
बल् - ब॑लँ॑ प्राणने धान्यावरोधे च धान्यावरोधने च
पुल् - पु॑लँ॑ महत्त्वे
कुल् - कु॑लँ॑ संस्त्याने बन्धुषु च
शल् - श॑लँ॑ गतौ
हुल् - हु॑लँ॑ हिंसासंवरणयोश्च हिंसायां संवरणे च
पत्
हुल् - हु॑लँ॑ गतौ
क्वथ्
पथ् - प॑थेँ॑ गतौ
मथ् - म॑थेँ॑ विलोडने
वम्
भ्रम्
क्षर् - क्ष॑रँ॑ सञ्चलने
क्षुर् - क्षु॑रँ॑ सञ्चये
सह्
रम्
सद् - ष॒दॢँ॑ विशरणगत्यवसादनेषु
शद् - श॒दॢँ॑ शातने
क्रुश्
कुच् - कु॑चँ॑ सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु
बुध् - बु॑धँ॑ अवगमने
रुह्
कस् - क॑सँ॑ गतौ
हिक्क्
अञ्च्
अच् - अ॑चुँ॒॑ गतौ याचने च इत्येके
अन्च् - अ॑चिँ॑ गतौ याचने च इत्येपरे
याच्
रेट् - रे॑टृँ॒॑ परिभाषणे
चत् - च॑तेँ॒॑ परिभाषणे याचने च
चद् - च॑देँ॒॑ परिभाषणे याचने च
प्रोथ् - प्रो॑थृँ॒॑ पर्याप्तौ
मिद् - मि॑दृँ॒॑ मेधाहिंसनयोः
मेद् - मे॑दृँ॒॑ मेधाहिंसनयोः
मिथ् - मि॑थृँ॒॑ मेधाहिंसनयोः इत्येके
मेथ् - मे॑थृँ॒॑ मेधाहिंसनयोः इत्येके
मिध् - मि॑धृँ॒॑ मेधाहिंसनयोः इत्यन्ये
मेध् - मे॑धृँ॒॑ मेधाहिंसनयोः इत्यन्ये मेधृँ सङ्गमे च
निद् - णि॑दृँ॒॑ कुत्सासन्निकर्षयोः
नेद् - णे॑दृँ॒॑ कुत्सासन्निकर्षयोः
शृध् - शृ॑धुँ॒ शब्दकुत्सायाम्
मृध् - मृ॑धुँ॒॑ उन्दने
बुध् - बु॑धिँ॒॑र् बोधने
बुन्द् - उँ॑बु॑न्दिँ॒॑र् निशामने
वेण् - वे॑णृँ॒॑ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु
वेन् - वे॑नृँ॒॑ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु इत्येके
खन्
चीव् - ची॑वृँ॒॑ आदानसंवरणयोः
चीब् - ची॑बृँ॒॑ आदानसंवरणयोः इत्येके
चाय् - चा॑यृँ॒॑ पूजानिशामनयोः
व्यय् - व्य॑यँ॒॑ गतौ
दाश् - दा॑शृँ॒॑ दाने
भेष् - भे॑षृँ॒॑ भये गतावित्येके
भ्रेष् - भ्रे॑षृँ॒॑ गतौ
भ्लेष् - भ्ले॑षृँ॒॑ गतौ
अस् - अ॑सँ॒॑ गतिदीप्त्यादानेषु
अष् - अ॑षँ॒॑ गतिदीप्त्यादानेषु इत्येके
अय् - अ॑यँ॒ गतौ १ १०३१
स्पश् - स्प॑शँ॒॑ बाधनस्पर्शनयोः
लष् - ल॑षँ॒॑ कान्तौ
चष् - च॑षँ॒॑ भक्षणे
छष् - छ॑षँ॒॑ हिंसायाम्
झष् - झ॑षँ॒॑ आदानसंवरणयोः
भ्रक्ष् - भ्र॑क्षँ॒॑ अदने
भ्लक्ष् - भ्ल॑क्षँ॒॑ अदने
भक्ष् - भ॑क्षँ॒॑ अदने इति मैत्रेयः
प्लक्ष् - प्ल॑क्षँ॒॑ च अदने
दास् - दा॑सृँ॒॑ दाने
माह् - मा॑हृँ॒॑ माने
गुह् - गु॑हूँ॒॑ संवरणे
श्रि
भृ - भृ॒ञ् भरणे
हृ
धृ - धृ॒ङ् अवध्वंसने
कृ - कृ॒ञ् करणे
नी
धे
ग्लै
म्लै
द्यै - द्यै॒ न्यक्करणे
द्रै - द्रै॒ स्वप्ने
ध्रै - ध्रै॒ तृप्तौ
ध्यै
रै - रै॒ शब्दे
स्त्यै - स्त्यै॒ शब्दसङ्घातयोः
स्त्यै - ष्ट्यै॒ शब्दसङ्घातयोः
खै - खै॒ खदने
क्षै - क्षै॒ क्षये
जै - जै॒ क्षये
सै - षै॒ क्षये
कै - कै॒ शब्दे
गै
शै - शै॒ पाके
श्रै - श्रै॒ पाके
स्रै - स्रै॒ पाके इति केषुचित्पाठः
पै - पै॒ शोषणे
वै - ओँ॑वै॑ शोषणे
स्तै - ष्टै॒ वेष्टने शोभायां चेत्येके
स्नै - ष्णै॒ वेष्टने शोभायां चेत्येके
दै - दै॒प् शोधने
पा
घ्रा
ध्मा
स्था
म्ना - म्ना॒ अभ्यासे
दा - दा॒ण् दाने
ह्वृ - ह्वृ॒ संवरणे वरणे इत्येके
स्वृ - स्वृ॒ शब्दोपतापयोः
स्मृ
द्वृ - द्वृ॒ संवरणे वरणे
ह्वृ - ह्वृ॒ कौटिल्ये
सृ
ऋ
गृ - गृ॒ सेचने
घृ - घृ॒ सेचने
ध्वृ - ध्वृ॒ हूर्छने
स्रु - स्रु॒ गतौ
सु - षु॒ प्रसवसैश्वर्ययोः
श्रु
ध्रु
दु - दु॒ गतौ
द्रु
जि
ज्रि - ज्रि॒ अभिभवे
जु - जु॒ङ् गतौ
स्मि
गु - गु॒ङ् अव्यक्ते शब्दे
गा - गा॒ङ् गतौ
उ - उ॒ङ् शब्दे
कु - कु॒ङ् शब्दे
खु - खु॒ङ् शब्दे
गु - गु॒ङ् शब्दे
घुन्ष् - घु॑षिँ॒ कान्तिकरणे
ङु - ङु॑ङ् शब्दे
च्यु - च्यु॒ङ् गतौ
ज्यु - ज्यु॒ङ् गतौ
जु - जु॒ इति सौत्रो धातुः गत्यर्थः
प्रु - प्रु॒ङ् गतौ
प्लु
क्लु - क्लु॒ङ् गतौ इत्येके
रु - रु॒ङ् गतिरोषणयोः
धृ - धृ॒ञ् धारणे
मे - मे॒ङ् प्रणिदाने
दे - दे॒ङ् रक्षणे
श्यै - श्यै॒ङ् गतौ
प्यै - प्यै॒ङ् वृद्धौ
त्रै
पू - पू॑ङ् पवने
मू - मू॑ङ् बन्धने
डी
तॄ
गुप् - गु॑पँ॒ गोपने
तिज् - ति॑जँ॒ निशाने
मान् - मा॑नँ॒ पूजायाम्
बध् - ब॑धँ॒ बन्धने
रभ् - र॒भँ॒ राभस्ये
लभ्
स्वञ्ज् - ष्व॒ञ्जँ॒ परिष्वङ्गे
हद् - ह॒दँ॒ पुरीषोत्सर्गे
क्ष्विद् - ञिक्ष्वि॑दाँ॑ अव्यक्ते शब्दे
स्कन्द् - स्क॒न्दिँ॑र् गतिशोषणयोः
यभ् - य॒भँ॑ मैथुने विपरीतमैथुने
नम्
गम्
सृप्
यम्
तप्
त्यज्
सञ्ज् - ष॒ञ्जँ॑ सङ्गे
दृश्
दंश्
कृष्
दह्
मिह् - मि॒हँ॑ सेचने
चिकित्स - कि॑तँ॑ निवासे रोगापनयने च
दान् - दा॑नँ॒॑ खण्डने अवखण्डने
शान् - शा॑नँ॒॑ तेजने अवतेजने
पच्
सच् - ष॑चँ॒ सेचने सेवने च
भज्
रञ्ज्
शप्
त्विष् - त्वि॒षँ॒॑ दीप्तौ
यज्
वप्
वह्
वस्
वे
व्ये - व्ये॒ञ् संवरणे
ह्वे
वद्
श्वि - टुओँश्वि॑ गतिवृद्ध्योः
अदादिः
अद्
हन्
द्विष्
दुह्
दिह् - दि॒हँ॒॑ उपचये
लिह्
चक्ष् - च॒क्षिँ॒ङ् व्यक्तायां वाचि अयं दर्शनेऽपि
ईर् - ई॑रँ॒ गतौ कम्पने च
ईड् - ई॑डँ॒ स्तुतौ
ईश् - ई॑शँ॒ ऐश्वर्ये
आस्
शास् - शासुँ॒ इच्छायाम् नित्यमाङ्पूर्वः
वस् - व॑सँ॒ आच्छादने
कन्स् - क॑सिँ॒ गतिशासनयोः
कस् - क॑सँ॒ गतिशासनयोः इत्येके
कश् - क॑शँ॒ गतिशासनयोः इत्यन्ये इत्यपि
निन्स् - णि॑सिँ॒ चुम्बने
निन्ज् - णि॑जिँ॒ शुद्धौ
शिन्ज् - शि॑जिँ॒ अव्यक्ते शब्दे
पिन्ज् - पि॑जिँ॒ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे
पृन्ज् - पृ॑जिँ॒ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे
वृज् - वृ॑जीँ॒ वर्जने
वृन्ज् - वृ॑जिँ॒ वर्जने इत्येके
पृच् - पृ॑चीँ॒ सम्पर्चने सम्पर्के
सू
शी
यु - यु॑ मिश्रेणेऽभिश्रणे च
रु - रु॑ शब्दे
तु - तु॑ गतिवृद्धिहिंसासु वृद्ध्यर्थः इति सौत्रो धातुः
नु
क्षु
क्ष्णु - क्ष्णु॑ तेजने
स्नु - ष्णु॑ प्रस्रवणे
ऊर्णु - ऊ॑र्णु॑ञ् आच्छादने
द्यु - द्यु॒ अभिगमने
सु - षु॒ प्रसवैश्वर्ययोः
कु - कु॒ शब्दे
स्तु
ब्रू
इ - इ॒ण् गतौ
इ - इ॒ङ् अध्ययने नित्यमधिपूर्वः
इ - इ॒क् स्मरणे अयमप्यधिपूर्वः
वी - वी॒ गतिप्रजनकान्त्यसनखादनेषु
या
वा
भा
स्ना
श्रा
द्रा
प्सा - प्सा॒ भक्षणे
पा - पा॒ रक्षणे
रा - रा॒ दाने
ला - ला॒ आदाने दाने
दा - दा॒प् लवने
ख्या
प्रा - प्रा॒ पूरणे
मा
वच्
विद्
अस्
मृज् - मृ॑जूँ॑ मृजूँश् शुद्धौ
रुद्
स्वप्
श्वस्
अन्
जक्ष् - ज॑क्षँ॑ भक्ष्यहसनयोः
जागृ
दरिद्रा
चकास् - च॑का॑सृँ॑ दीप्तौ
शास् - शा॑सुँ॑ अनुशिष्टौ
दीधी - दी॑धी॑ङ् दीप्तिदेवनयोः
वेवी - वे॑वी॑ङ् वेतिना तुल्ये
सस् - ष॑सँ॑ स्वप्ने
सन्स्त् - ष॑स्तिँ॑ स्वप्ने
वश् - व॑शँ॑ कान्तौ
ह्नु
जुहोत्यादिः
हु
दा
भी
ह्री
पॄ - पॄ॑ पालनपूरणयोः
पृ - पृ॒ पालनपूरणयोः इत्येके
भृ - डुभृ॒ञ् धारणपोषणयोः
मा - मा॒ङ् माने शब्दे च
हा - ओँ॑हा॒ङ् गतौ
हा
धा
निज् - णि॒जिँ॒॑र् शौचपोषणयोः
विज् - वि॒जिँ॒॑र् पृथग्भावे
विष् - वि॒षॢँ॒॑॑ व्याप्तौ
घृ - घृ॒ क्षरणदीप्त्योः
हृ - हृ॒ प्रसह्यकरणे
ऋ - ऋ॒ गतौ
सृ - सृ॒ गतौ
भस् - भ॑सँ॑ भर्त्सनदीप्त्योः
कि - कि॒ ज्ञाने
कित् - कि॑तँ॑ ज्ञाने च
तुर् - तु॑रँ॑ त्वरणे
धिष् - धि॑षँ॑ शब्दे
धन् - ध॑नँ॑ धान्ये
जन् - ज॑नँ॑ जनने मित् १९३७
गा - गा॒ स्तुतौ
दिवादिः
दिव्
सिव्
स्रिव् - स्रि॑वुँ॑ गतिशोषणयोः
ष्ठिव् - ष्ठि॑वुँ॑ निरसने केचिदिहेमं न पठन्ति
स्नुस् - ष्णु॑सुँ॑ अदनेँ आदान इत्येकेँ अदर्शन इत्यपरे
स्नस् - ष्ण॑सुँ॑ निरसने
क्नस् - क्न॑सुँ॑ ह्वरणदीप्त्योः मित् १९३९
व्युष् - व्यु॑षँ॑ विभागे
प्लुष् - प्लु॑षँ॑ दाहे
नृत्
त्रस्
कुथ् - कु॑थँ॑ पूतीभावे
पुथ् - पु॑थँ॑ भाषार्थः
गुध् - गु॑धँ॑ परिवेष्टने
क्षिप् - क्षि॒पँ॑ प्रेरने
पुष्प्
तिम् - ति॑मँ॑ आर्द्रीभावे
तीम् - ती॑मँ॑ आर्द्रीभावे
स्तिम् - ष्टि॑मँ॑ आर्द्रीभावे
स्तीम् - ष्टी॑मँ॑ आर्द्रीभावे
व्रीड् - व्री॑डँ॑ चोदने लज्जायां च
इष् - इ॑षँ॑ ईषँ गतौ
सह् - ष॑हँ॑ चक्यर्थे
सुह् - षु॑हँ॑ चक्यर्थे
जॄ
झॄ - झॄ॑ष् वयोहानौ
सू - षू॑ङ् प्राणिप्रसवे
दू
दी - दी॑ङ् क्षये
डी - डी॒ङ् विहायसा गतौ
धी - धी॒ङ् आधारे
मी - मी॒ङ् हिंसायाम्
री - री॒ङ् श्रवणे
ली
व्री - व्री॒ङ् वृणोत्यर्थेँ
पी - पी॒ङ् पाने
मा - मा॒ङ् माने
ई - ई॒ङ् गतौ
प्री - प्री॒ङ् प्रीतौ प्रीणने
शो - शो॒ तनूकरणे
छो - छो॒ छेदने
सो - षो॒ अन्तकर्मणि
दो - दो॒ अवखण्डने
जन्
दीप्
पूर् - पू॑रीँ॒ आप्यायने
तूर् - तू॑रीँ॒ गतित्वरणहिंसनयोः
धूर् - धू॑री॒ हिंसागत्योः
गूर् - गू॑रीँ॒ हिंसागत्योः
घूर् - घू॑री॒ँ हिंसावयोहन्योः
जूर् - जू॑रीँ॒ हिंसावयोहन्योः
शूर् - शू॑रीँ॒ हिंसास्तम्भनयोः हिंसस्तम्भयोः
चूर् - चू॑रीँ॒ दाहे
तप् - त॒पँ॒ दाहे ऐश्वेर्ये वा
वृत् - वृ॑तुँ॒ वरणे वर्तने
वावृत् - वा॑वृ॑तुँ॒ वरणे वर्तने इति केचित्
क्लिश् - क्लि॑शँ॒ उपतापे
काश् - का॑शृँ॒ दीप्तौ
वाश् - वा॑शृँ॒ शब्दे
मृष् - मृ॑षँ॒॑ तितिक्षायाम्
शुच् - ईँ॑शु॑चिँ॒॑र् पूतीभावे
नह् - ण॒हँ॒॑ बन्धने
रञ्ज् - र॒ञ्जँ॒॑ रागे मित् १९४०
शप् - श॒पँ॒॑ आक्रोशे
पद् - प॒दँ॒ गतौ
खिद् - खि॒दँ॒ दैन्ये
विद् - वि॒दँ॒ सत्तायाम्
बुध्
युध्
रुध् - रु॒धँ॒ कामे नित्यमनुपूर्वः
अण् - अ॑णँ॒ प्राणने
अन् - अ॑नँ॒ प्राणने इत्येके
मन् - म॒नँ॒ ज्ञाने
युज् - यु॒जँ॒ समाधौ
सृज् - सृ॒जँ॒ विसर्गे
लिश् - लि॒शँ॒ अल्पीभावे
राध् - राधोँ॑ अकर्मकाद्वृद्धावेव
व्यध् - व्य॒धँ॑ ताडने
पुष् - पु॒षँ॑ पुष्टौ
शुष्
तुष्
दुष्
श्लिष्
शक् - श॒कँ॒॑ विभाषितो मर्षणे
स्विद्
क्रुध्
क्षुध्
शुध्
सिध्
रध् - र॒धँ॑ हिंसासंराद्ध्योः
नश्
तृप्
दृप्
द्रुह्
मुह्
स्नुह् - ष्णु॒हँ॑ उद्गिरणे
स्निह्
शम्
तम्
दम्
श्रम्
भ्रम् - भ्र॑मुँ॑ अनवस्थाने
क्षम्
क्लम्
मद् - म॑दीँ॑ हर्षे हर्षग्लेपनयोः मित् १९२७
अस् - अ॑सुँ॑ क्षेपने
यस् - य॑सुँ॑ प्रयत्ने
जस् - ज॑सुँ॑ मोक्षने
तस् - त॑सुँ॑ उपक्षये
दस् - द॑सुँ॑ च उपक्षये
वस् - व॑सुँ॑ स्तम्भे
बस् - ब॑सुँ॑ स्तम्भे इत्येके
भस् - भ॑सुँ॑ स्तम्भे इति केचित्
व्युष् - व्यु॑षँ॑ दाहे
व्युस् - व्यु॑सँ॑ विभागे इत्येके
ब्युस् - ब्यु॑सँ॑ विभागे इत्यन्ये
बुस् - बु॑सँ॑ विभागे इत्यपरे
वुस् - वु॑सँ॑ विभागे इति केचित्
प्युष् - प्यु॑षँ॑ विभागे इति केचित्
प्युस् - प्यु॑सँ॑ विभागे इति केचित्
पुष् - पु॑षँ॑ विभागे च इति केचित्
प्लुष् - प्लु॑षँ॑ च दाहे
विस् - वि॑सँ॑ प्रेरणे
बिस् - बि॑सँ॑ प्रेरणे इत्येके
कुस् - कु॑सँ॑ संश्लेषणे श्लेषणे
कुश् - कु॑शँ॑ संश्लेषणे श्लेषणे इत्येके
कुंस् - कुं॑सँ॑ संश्लेषणे श्लेषणे इत्यन्ये
कुंश् - कुं॑शँ॑ संश्लेषणे श्लेषणे इत्यपरे
बुस् - बु॑सँ॑ उत्सर्गे
मुस् - मु॑सँ॑ खण्डने
मस् - म॑सीँ॑ परिमाने
सम् - स॑मीँ॑ परिमाने इत्येके
लुट् - लु॑टँ॑ विलोडने
लुठ् - लु॑ठँ॑ विलोडने इत्येके
उच् - उ॑चँ॑ समवाये
भृश् - भृ॑शुँ॑ अधःपतने
भृंश् - भृंशुँ अधःपतने
भ्रंश्
वृश् - वृ॑शँ॑ वरणे
कृश् - कृ॑शँ॑ तनूकरणे
तृष्
हृष्
रुष्
रिष् - रि॑षँ॑ हिंसायाम्
डिप् - डि॑पँ॑ क्षेपे
कुप्
गुप् - गु॑पँ॑ व्याकुलत्वे
युप् - यु॑पँ॑ विमोहने
रुप् - रु॑पँ॑ विमोहने
लुप् - लु॑पँ॑ विमोहने
स्तुप् - ष्टु॑पँ॑ समुच्छ्राये
स्तूप् - ष्टू॑पँ॑ समुच्छ्राये इत्येके
लुभ्
क्षुभ् - क्षु॑भँ॑ सञ्चलने
नभ् - ण॑भँ॑ हिंसायाम्
तुभ् - तु॑भँ॑ हिंसायाम्
क्लिद्
मिद् - ञिमि॑दाँ॑ स्नेहने
क्ष्विद् - ञिक्ष्वि॑दाँ॑ स्नेहनमोचनयोः गात्रप्रस्रवणे
ऋध्
गृध् - गृ॑धुँ॑ अभिकाङ्क्षायाम्
स्वादिः
सु - षु॒ञ् अभिषवे
सि - षि॒ञ् बन्धने
शि - शि॒ञ् निशाने
मि - डुमि॒ञ् प्रक्षेपने
चि
स्तृ - स्तृ॒ञ् आच्छादने
कृ - कृ॒ञ् हिंसायाम्
वृ
धु
धू - धू॑ञ् कम्पने इत्येके
दु
हि - हि॒ गतौ वृद्धौ च
पृ - पृ॒ प्रीतौ
स्पृ - स्पृ॒ प्रीतिपालनयोः प्रीतिचलनयोरित्यन्ये
स्मृ - स्मृ॒ प्रीतिपालनयोः प्रीतिचलनयोरित्यन्ये इत्येके
आप्
शक्
राध् - रा॒धँ॑ संसिद्धौ
साध्
अश् - अ॑शूँ॒ व्याप्तौ सङ्घाते च
स्तिघ् - ष्टि॑घँ॒ आस्कन्दने
तिक् - ति॑कँ॑ आस्कन्दने गतौ च
तिग् - ति॑गँ॑ आस्कन्दने गतौ च
सघ् - ष॑घँ॑ हिंसायाम्
धृष् - ञिधृ॑षाँ॑ प्रागल्भ्ये
दम्भ् - द॑म्भुँ॑ दम्भने दम्भे
ऋध् - ऋ॑धुँ॑ वृद्धौ
तृप् - तृ॑पँ॑ प्रीणन इत्येके
अह् - अ॑हँ॑ व्याप्तौ
दघ् - द॑घँ॑ घातने पालने च
चम् - च॑मुँ॑ भक्षणे न मित् १९५१
रि - रि॑ ऋऽ हिंसायाम्
क्षि - क्षि॑ क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके
चिरि - चि॑रि॑ हिंसायाम्
जिरि - जि॑रि॑ हिंसायाम्
दाश् - दा॑शँ॑ हिंसायाम्
दृ - दृ॑ हिंसायाम्
तुदादिः
तुद्
नुद् - णु॒दँ॑ प्रेरणे ६ २
दिश्
भ्रस्ज् - भ्र॒स्जँ॒॑ पाके
क्षिप्
कृष् - कृ॒षँ॒॑ विलेखने
ऋष् - ऋ॑षीँ॑ गतौ
जुष् - जु॑षीँ॒ प्रीतिसेवनयोः
विज् - ओँ॑वि॑जीँ॒ भयचलनयोः
लज् - ओँ॑ल॑जीँ॒ व्रीडायाम् व्रीडे
लस्ज् - ओँ॑ल॑स्जीँ॒ व्रीडायाम् व्रीडे
व्रश्च्
व्यच् - व्य॑चँ॑ व्याजीकरणे
उन्छ् - उ॑छिँ॑ उञ्छे
उछ् - उ॑छीँ॑ विवासे
ऋछ् - ऋ॑छँ॑ गतीन्द्रियप्रलयमूर्तिभावेषु
मिछ् - मि॑छँ॑ उत्क्लेशे
जर्ज् - ज॑र्जँ॑ परिभाषणभर्त्सनयोः
चर्च् - च॑र्चँ॑ परिभाषणभर्त्सनयोः
झर्झ् - झ॑र्झँ॑ परिभाषणभर्त्सनयोः
त्वच् - त्व॑चँ॑ संवरणे
ऋच् - ऋ॑चँ॑ स्तुतौ
उब्ज् - उ॑ब्जँ॑ आर्जवे
उज्झ् - उ॑ज्झँ॑ उत्सर्गे
लुभ् - लु॑भँ॑ विमोहने
रिफ् - रि॑फँ॑ कत्थनयुद्धनिन्दाहिंसादानेषु
रिह् - रि॑हँ॑ कत्थनयुद्धनिन्दाहिंसादानेषु इत्येके
तृप् - तृ॑पँ॑ तृप्तौ
तृम्प् - तृ॑म्पँ॑ तृप्तौ
तृफ् - तृ॑फँ॑ तृप्तौ इत्येके
तृम्फ् - तृ॑म्फँ॑ तृप्तौ इत्येके
तुप् - तु॑पँ॑ हिंसायाम्
तुम्प् - तु॑म्पँ॑ हिंसायाम्
तुफ् - तु॑फँ॑ हिंसायाम्
तुम्फ् - तु॑म्फँ॑ हिंसायाम्
दृप् - दृ॑पँ॑ उत्क्लेशे
दृम्प् - दृ॑म्पँ॑ उत्क्लेशे
दृफ् - दृ॑फँ॑ उत्क्लेशे इत्येके
दृम्फ् - दृ॑म्फँ॑ उत्क्लेशे इत्येके
ऋफ् - ऋ॑फँ॑ हिंसायाम्
ऋम्फ् - ऋ॑म्फँ॑ हिंसायाम्
गुफ् - गु॑फँ॑ ग्रन्थे
गुम्फ्
उभ् - उ॑भँ॑ पूरणे
उम्भ् - उ॑म्भँ॑ पूरणे
शुभ् - शु॑भँ॑ शोभार्थे
शुम्भ् - शु॑म्भँ॑ शोभार्थे
दृभ् - दृ॑भीँ॑ ग्रन्थे
चृत् - चृ॑तीँ॑ हिंसाग्रन्थनयोः
विध् - वि॑धँ॑ विधाने
जुड् - जु॑डँ॑ गतौ
जुन् - जु॑नँ॑ गतौ इत्येके
मृड् - मृ॑डँ॑ सुखने
पृड् - पृ॑डँ॑ सुखने च
पृण् - पृ॑णँ॑ प्रीणने
वृण् - वृ॑णँ॑ च प्रीणने
मृण् - मृ॑णँ॑ हिंसायाम्
तुण् - तु॑णँ॑ कौटिल्ये
पुण् - पु॑णँ॑ कर्मणि शुभे
मुण् - मु॑णँ॑ प्रतिज्ञाने
कुण् - कु॑णँ॑ शब्दोपकरणयोः शब्दोपतापयोः
शुन् - शु॑नँ॑ गतौ
द्रुण् - द्रु॑णँ॑ हिंसागतिकौटिल्येषु
घुण् - घु॑णँ॑ भ्रमणे
घूर्ण् - घू॑र्णँ॑ भ्रमणे
सुर् - षु॑रँ॑ ऐश्वर्यदीप्त्योः
कुर् - कु॑रँ॑ शब्दे
खुर् - खु॑रँ॑ छेदने
मुर् - मु॑रँ॑ संवेष्टने सञ्चेष्टने
क्षुर् - क्षु॑रँ॑ विलेखने
घुर् - घु॑रँ॑ भीमार्थशब्दयोः
पुर् - पु॑रँ॑ अग्रगमने
वृह् - वृ॑हूँ॑ उद्यमने
बृह् - बृ॑हूँ॑ उद्यमने इत्येके
तृह् - तृ॑हूँ॑ हिंसार्थः
स्तृह् - स्तृ॑हूँ॑ हिंसार्थः
तृंह् - तृं॑हूँ॑ हिंसार्थाः
इष्
मिष् - मि॑षँ॑ स्पर्धायाम्
किल् - कि॑लँ॑ श्वैत्यक्रीडनयोः श्वैत्ये
तिल् - ति॑लँ॑ स्नेहने स्नेहे
चिल् - चि॑लँ॑ वसने
चल् - च॑लँ॑ विलसने
इल् - इ॑लँ॑ स्वप्नक्षेपनयोः
विल् - वि॑लँ॑ संवरणे
बिल् - बि॑लँ॑ भेदने
निल् - णि॑लँ॑ गहने
हिल् - हि॑लँ॑ भावकरणे
शिल् - शि॑लँ॑ उञ्छे
सिल् - षि॑लँ॑ उञ्छे
मिल् - मि॑लँ॑ श्लेषणे
लिख्
कुट् - कु॑टँ॑ कौटिल्ये
पुट् - पु॑टँ॑ संश्लेषणे
कुच् - कु॑चँ॑ सङ्कोचने
गुज् - गु॑जँ॑ शब्दे
गुड् - गु॑डँ॑ रक्षायाम्
डिप् - डि॑पँ॑ क्षेपे
छुर् - छु॑रँ॑ छेदने
स्फुट्
मुट् - मु॑टँ॑ आक्षेपप्रमर्दनयोः
त्रुट् - त्रु॑टँ॑ छेदने
तुट् - तु॑टँ॑ कलहकर्मणि
चुट् - चु॑टँ॑ छेदने
छुट् - छु॑टँ॑ छेदने
जुड् - जु॑डँ॑ बन्धने
जुट् - जु॑टँ॑ बन्धने इत्येके
कड् - क॑डँ॑ मदे
लुट् - लु॑टँ॑ संश्लेषणे
लुठ् - लु॑ठँ॑ संश्लेषणे इत्येके
लुड् - लु॑डँ॑ संश्लेषणे इत्यन्ये
कृड् - कृ॑डँ॑ घनत्वे
कुड् - कु॑डँ॑ बाल्ये
पुड् - पु॑डँ॑ उत्सर्गे
घुट् - घु॑टँ॑ प्रतिघाते
तुड्
थुड् - थु॑डँ॑ संवरणे
स्थुड् - स्थु॑डँ॑ संवरणे
खुड् - खु॑डँ॑ संवरणे इत्येके
छुड् - छु॑डँ॑ संवरणे इत्येके
स्फुर्
स्फुल् - स्फु॑लँ॑ सञ्चलने
स्फर् - स्फ॑रँ॑ सञ्चलने इत्यन्ये
स्फल् - स्फ॑लँ॑ सञ्चलने इत्यन्ये
स्फुड् - स्फु॑डँ॑ संवरणे
चुड् - चु॑डँ॑ संवरणे
व्रुड् - व्रु॑डँ॑ संवरणे
क्रुड् - क्रु॑डँ॑ निमज्जने इत्येके
भृड् - भृ॑डँ॑ निमज्जने इत्येके
हुड् - हु॑डँ॑ सङ्घाते
गुर् - गु॑रीँ॒ उद्यमने
नू - णू॑ स्तुतौ
धू - धू॑ विधूनने
गु - गु॒ पुरीषोत्सर्गे
ध्रु - ध्रु॒ गतिस्थैर्ययोः ध्रुव इत्येके
कु - कु॑ङ् शब्दे
कू - कू॑ङ् शब्दे इत्येके
पृ - पृ॒ङ् व्यायामे
मृ
रि - रि॒ गतौ
पि - पि॒ गतौ
धि - धि॒ धारणे
क्षि - क्षि॒ निवासगत्योः
सू - षू॑ प्रेरणे
कॄ
गॄ
दृ - दृ॒ङ् आदरे
धृ - धृ॒ङ् अवस्थाने
प्रछ्
सृज्
मस्ज् - टुम॒स्जोँ॑ शुद्धौ
रुज् - रु॒जोँ॑ भङ्गे
भुज् - भु॒जोँ॑ कौटिल्ये
छुप् - छु॒पँ॑ स्पर्शे
रुश् - रु॒शँ॑ हिंसायाम्
रिश् - रि॒शँ॑ हिंसायाम्
लिश् - लि॒शँ॑ गतौ
स्पृश्
विछ् - वि॑छँ॑ गतौ
विश्
मृश् - मृ॒शँ॑ आमर्शणे
नुद्
सद् - ष॒दॢँ॑ विशरणगत्यवसादनेषु
शद् - श॒दॢँ॑ शातने
मिल्
मुच्
लुप् - लु॒पॢँ॒॑॑ छेदने
विद् - वि॑दॢँ॒॑॑ लाभे
लिप् - लि॒पँ॒॑ उपदेहे
सिच् - षि॒चँ॒॑ क्षरणे
कृत् - कृ॑तीँ॑ छेदने
खिद् - खि॒दँ॑ परिघाते परिघातने
पिश् - पि॑शँ॑ अवयवे अयं दीपनायामपि
रुधादिः
रुध् - रु॒धिँ॒॑र् आवरणे
भिद्
छिद्
रिच् - रि॒चिँ॒॑र् विरेचने
विच् - वि॒चिँ॒॑र् पृथग्भावे
क्षुद् - क्षु॒दिँ॒॑र् सम्प्रेषणे
युज् - यु॒जिँ॒॑र् योगे
छृद् - उँ॑छृ॑दिँ॒॑र् दीप्तिदेवनयोः
तृद् - उँ॑तृ॑दिँ॒॑र् हिंसानादरयोः
कृत् - कृ॑तीँ॑ वेष्टने
इन्ध् - ञिइ॒न्धीँ॑ दीप्तौ
खिद् - खि॒दँ॒ दैन्ये
विद् - वि॒दँ॒ विचारणे
शिष्
पिष्
भञ्ज् - भ॒ञ्जोँ॑ आमर्दने
भुज्
तृह् - तृ॑हँ॑ हिंसायाम्
हिन्स् - हि॑सिँ॑ हिंसायाम्
उन्द् - उ॑न्दीँ॑ क्लेदने
अञ्ज् - अ॑ञ्जूँ॑ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु
तञ्च् - त॑ञ्चूँ॑ सङ्कोचने
विज् - ओँ॑वि॑जीँ॑ भयचलनयोः
वृज् - वृ॑जीँ॑ वर्जने
पृच् - पृ॑चीँ॑ सम्पर्के
तनादिः
तन्
सन् - ष॑नुँ॒॑ दाने
क्षण् - क्ष॑णुँ॒॑ हिंसायाम्
क्षिण् - क्षि॑णुँ॒॑ हिंसायाम् च
ऋण् - ऋ॑णुँ॒॑ गतौ
तृण् - तृ॑णुँ॒॑ अदने
घृण् - घृ॑णुँ॒॑ दीप्तौ
वन् - व॑नुँ॒ याचने मित् अनुपसर्गाद्वा १९४७
मन् - म॑नुँ॒ अवबोधने
कृ
क्र्यादिः
क्री
प्री
श्री - श्री॒ञ् पाके
मी - मी॒ञ् हिंसायाम् बन्धने माने
सि - षि॒ञ् बन्धने
स्कु - स्कु॒ञ् आप्रवने
स्तम्भ् - स्त॒म्भुँ॑ रोधन इत्येके स्तम्भ इति माधवः
स्तुम्भ् - स्तु॒म्भुँ॑ रोधन इत्येके निष्कोषणे इत्यन्ये
स्कम्भ् - स्क॒म्भुँ॑ रोधन इत्येके स्तम्भ इति माधवः
स्कुम्भ् - स्कु॒म्भुँ॑ रोधन इत्येके धारण इत्यन्ये
यु - यु॒ञ् बन्धने
क्नू - क्नू॑ञ् शब्दे
द्रू - द्रू॑ञ् हिंसायाम्
पू
मू - मू॑ञ् बन्धने
लू
स्तॄ - स्तॄ॑ञ् आच्छादने
कॄ - कॄ॑ञ् हिंसायाम्
वॄ - वॄ॑ञ् वरणे
धू - धू॑ञ् कम्पने
शॄ - शॄ॑ हिंसायाम्
पॄ - पॄ॑ पालनपूरणयोः
वॄ - वॄ॑ वरणे भरण इत्येके
भॄ - भॄ॑ भर्त्सने भरनेऽप्येके
मॄ - मॄ॑ हिंसायाम्
दॄ - दॄ॑ विदारणे
जॄ - जॄ॑ वयोहानौ मित् १९३८
झॄ - झॄ॑ वयोहानौ इत्येके
धॄ - धॄ॑ वयोहानौ इत्यन्ये
नॄ - नॄ॑ नये
कॄ - कॄ॑ हिंसायाम्
ॠ - ॠ गतौ
गॄ - गॄ॑ शब्दे
ज्या - ज्या॒ वयोहानौ
री - री॒ गतिरेषणयोः
ली - ली॒ श्लेषणे
व्ली - व्ली॒ वरणे
ब्ली - ब्ली॒ वरणे इत्येके
प्ली - प्ली॒ गतौ
व्री - व्री॒ वरणे
भ्री - भ्री॒ भये भरण इत्येके
क्षी - क्षी॒ष् हिंसायाम्
ज्ञा
बन्ध्
वृ - वृ॑ङ् सम्भक्तौ
श्रन्थ् - श्र॑न्थँ॑ विमोचनप्रतिहर्षयोः
मन्थ्
श्रन्थ् - श्र॑न्थँ॑ सन्दर्भे
ग्रन्थ्
कुन्थ् - कु॑न्थँ॑ संश्लेषणे
मृद्
मृड् - मृ॑डँ॑ क्षोदे सुखे च
गुध् - गु॑धँ॑ रोषे
कुष् - कु॑षँ॑ निष्कर्षे
क्षुभ् - क्षु॑भँ॑ सञ्चलने
नभ् - ण॑भँ॑ हिंसायाम्
तुभ् - तु॑भँ॑ हिंसायाम्
क्लिश् - क्लि॑शूँ॑ विबाधने
अश्
ध्रस् - उँ॑ध्र॒सँ॑ उञ्छे
इष् - इ॑षँ॑ आभीक्ष्ण्ये
विष् - वि॒षँ॑ विप्रयोगे
प्रुष् - प्रु॑षँ॑ स्नेहनसेवनपूरणेषु
प्लुष् - प्लु॑षँ॑ स्नेहनसेवनपूरणेषु
पुष् - पु॑षँ॑ पुष्टौ
मुष्
खच् - ख॑चँ॑ भूतप्रादुर्भावे
खव् - ख॑वँ॑ भूतप्रादुर्भावे इत्येके
हेठ् - हे॑ठँ॑ हेढँ च भूतप्रादुर्भावे
हेढ् - हे॑ढँ॑ च भूतप्रादुर्भावे इत्येके
ग्रह्
चुरादिः
चुर्
चिन्त्
यन्त्र्
स्फुन्ड् - स्फु॑डिँ॑ परिहासे
स्फुन्ट् - स्फु॑टिँ॑ इत्यपि परिहासे
लक्ष्
कुन्द्र् - कु॑द्रिँ॑ अनृतभाषणे
कुद् - कु॑दृँ॑ अनृतभाषणे इत्येके
कुन्ड् - कु॑डिँ॑ रक्षणे
लड् - ल॑डँ॑ उपसेवायाम्
मिन्द् - मि॑दिँ॑ स्नेहने
मिद् - मि॑दँ॑ स्नेहने इत्येके
लन्ड् - ओँ॑ल॑डिँ॑ ओलडिँ उत्क्षेपने उँलडिँ इत्यन्ये
लन्ड् - ओँ॑ल॑डिँ॑ उत्क्षेपने इत्येके
जल् - ज॑लँ॑ अपवारणे
लज् - ल॑जँ॑ अपवारणे इत्येके
पीड्
नट् - न॑टँ॑ अवस्यन्दने
श्रथ् - श्र॑थ॑ प्रयत्ने प्रस्थान इत्येके
बध् - ब॑धँ॑ संयमने
बन्ध् - ब॑न्धँ॑ संयमने इति चान्द्राः
पॄ
ऊर्ज् - ऊ॑र्जँ॑ बलप्राणनयोः
पक्ष् - प॑क्षँ॑ परिग्रहे
वर्ण् - व॑र्णँ॑ प्रेरणे वर्णँ वर्णन इत्येके
चूर्ण् - चू॑र्णँ॑ सङ्कोचने
प्रथ् - प्र॑थँ॑ प्रख्याने
पृथ् - पृ॑थँ॑ प्रक्षेपे
पथ् - प॑थँ॑ प्रक्षेपे इत्येके
सम्ब् - ष॑म्बँ॑ सम्बन्धने
शम्ब् - श॑म्बँ॑ सम्बन्धने च
साम्ब् - सा॑म्बँ॑ सम्बन्धने इत्येके
भक्ष्
कुट्ट् - कु॑ट्टँ॑ छेदनभर्त्सनयोः
पुट्ट् - पु॑ट्टँ॑ अल्पीभावे
चुट्ट् - चु॑ट्टँ॑ अल्पीभावे
अट्ट् - अ॑ट्टँ॑ अनादरे
सुट्ट् - षु॑ट्टँ॑ अनादरे
लुण्ट् - लु॑ण्टँ॑ स्तेये
लुण्ठ् - लु॑ण्ठँ॑ स्तेये इति केचित्
शठ् - श॑ठँ॑ असंस्कारगत्योः
श्वठ् - श्व॑ठँ॑ असंस्कारगत्योः
श्वन्ठ् - श्व॑ठिँ॑ असंस्कारगत्योः इत्येके
तुज् - तु॑जँ॑ हिंसाबलादाननिकेतनेषु
तुन्ज् - तु॑जिँ॑ हिंसाबलादाननिकेतनेषु
पिज् - पि॑जँ॑ हिंसाबलादाननिकेतनेषु
पिन्ज् - पि॑जिँ॑ भाषार्थः
लन्ज् - ल॑जि॑ हिंसाबलादाननिकेतनेषु
लुन्ज् - लु॑जिँ॑ भाषार्थः
पिस् - पि॑सँ॑ गतौ
सान्त्व्
शान्त्व् - शा॑न्त्वँ॑ सामप्रयोगे इत्येके
श्वल्क् - श्व॑ल्कँ॑ परिभाषणे
वल्क् - व॑ल्कँ॑ परिभाषणे
स्निह् - ष्णि॑हँ॑ स्नेहने
स्फिट्ट् - स्फि॑ट्टँ॑ हिंसायाम्
स्मिट् - स्मि॑टँ॑ अनादरे
स्मि - ष्मि॑ङ् अनादरे इत्येके
श्लिष् - श्लि॑षँ॑ श्लेषणे
पन्थ् - प॑थिँ॑ गतौ
पिछ् - पि॑छँ॑ कुट्टने
छन्द् - छ॑दिँ॑ संवरणे
श्रण् - श्र॑णँ॑ दाने
तड्
खड् - ख॑डँ॑ खण्डने भेदने
खन्ड्
कन्ड् - क॑डिँ॑ खण्डने भेदने
कुन्ड् - कु॑डिँ॑ अनृतभाषणे इत्यपरे
गुन्ड् - गु॑डिँ॑ रक्षणे वेष्टने च रक्षण इत्येके
कुन्ठ् - कु॑ठिँ॑ रक्षणे वेष्टने च रक्षण इत्येके इत्यन्ये
गुन्ठ् - गु॑ठिँ॑ रक्षणे वेष्टने च रक्षण इत्येके इत्यपरे
खुन्ड् - खु॑डिँ॑ खण्डने
वन्ट् - व॑टिँ॑ विभाजने
वन्ड् - व॑डिँ॑ विभाजने इत्येके
चन्ड् - च॑डिँ॑ कोपे चण्ड इत्यन्ये
चण्ड् - चण्डँ कोपे
मन्ड् - म॑डिँ॑ भूषायां हर्षे च
भन्ड् - भ॑डिँ॑ कल्याणे
छर्द् - छ॑र्द॑ वमने
पुस्त् - पु॑स्तँ॑ आदरानादरयोः
बुस्त् - बु॑स्तँ॑ आदरानादरयोः
चुद्
नक्क् - न॑क्कँ॑ नाशने
धक्क् - ध॑क्कँ॑ नाशने
चक्क् - च॑क्कँ॑ व्यथने
चुक्क् - चु॑क्कँ॑ व्यथने
क्षल्
तल् - त॑लँ॑ प्रतिष्ठायाम्
तुल्
दुल्
पुल् - पु॑लँ॑ महत्त्वे
चुल् - चु॑लँ॑ समुच्छ्राये
मूल् - मू॑लँ॑ रोहने
कल् - क॑ल॑ क्षेपे
विल् - वि॑लँ॑ क्षेपे
बिल् - बि॑लँ॑ भेदने
तिल् - ति॑लँ॑ स्नेहने
चल् - च॑लँ॑ भृतौ
पाल्
पल् - प॑लँ॑ रक्षणे इत्येके
लूष् - लू॑षँ॑ हिंसायाम्
शुल्ब् - शु॑ल्बँ॑ माने
शूर्प् - शू॑र्पँ॑ च माने
चुट् - चु॑टँ॑ छेदने
मुट् - मु॑टँ॑ सञ्चूर्णने
पिश् - पि॑शँ॑ नाशने
पन्ड् - प॑डिँ॑ नाशने
पन्स् - प॑सिँ॑ नाशने
पश् - प॑शिँ॑ नाशने इत्येके
व्रज् - व्र॑जँ॑ मार्गसंस्कारगत्योः
शुल्क् - शु॑ल्कँ॑ अतिसर्जने अतिस्पर्शने
चन्प् - च॑पिँ॑ गत्याम्
क्षन्प् - क्ष॑पिँ॑ क्षान्त्याम्
क्षन्ज् - क्ष॑जिँ॑ कृच्छ्रजीवने
छन्ज् - छ॑जिँ॑ कृच्छ्रजीवने इत्येके
श्वर्त् - श्व॑र्तँ॑ गत्याम्
स्वर्त् - स्व॑र्तँ॑ गत्याम् इत्येके
श्वभ्र् - श्व॑भ्रँ॑ गत्याम् च
ज्ञप् - ज्ञ॑पँ॑ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु
यम् - य॑मँ॑ परिवेषणे मित् १९५३
चह् - च॑हँ॑ परिकल्पने
चप् - च॑पँ॑ परिकल्पने इत्येके
रह् - र॑हँ॑ त्यागे
बल् - ब॑लँ॑ प्राणने
चि - चि॑ञ् चयने
घट्ट् - घ॑ट्टँ॑ चलने
मुस्त् - मु॑स्तँ॑ सङ्घाते
खट्ट् - ख॑ट्टँ॑ संवरणे
सट्ट् - ष॑ट्टँ॑ हिंसायाम्
स्फिट् - स्फि॑टँ॑ स्नेहने इत्येके
चुन्ब् - चु॑बिँ॑ हिंसायाम्
पूल् - पू॑लँ॑ सङ्घाते
पूर्ण् - पू॑र्णँ॑ सङ्घाते इत्येके
पुण् - पु॑णँ॑ सङ्घाते इत्यन्ये
पुंस् - पुं॑सँ॑ अभिवर्धणे
टन्क् - ट॑किँ॑ बन्धने
व्यप् - व्य॑पँ॑ क्षेपे
व्यय् - व्य॑यँ॑ क्षेपे चत्येके
विप् - वि॑पँ॑ क्षेपे चेत्येके
धूस् - धू॑सँ॑ कान्तिकरणे
धूष् - धू॑षँ॑ कान्तिकरणे इत्येके
धूश् - धू॑शँ॑ कान्तिकरणे इत्यपरे
कीट् - की॑टँ॑ वर्णे वरणे
चूर्ण्
पूज्
अर्क् - अ॑र्कँ॑ स्तवने
शुठ् - शु॑ठँ॑ आलस्ये
शुन्ठ् - शु॑ठिँ॑ शोषणे
जुड् - जु॑डँ॑ प्रेरणे
गज् - ग॑जँ॑ शब्दार्थः
मार्ज् - मा॑र्जँ॑ शब्दार्थौ
मर्च् - म॑र्चँ॑ शब्दार्थः च
घृ - घृ॑ प्रस्रवणे स्रावण इत्येके
पन्च् - प॑चिँ॑ विस्तारवचने
तिज्
कॄत्
वर्ध् - व॑र्धँ॑ छेदनपूरनयोः
कुन्ब् - कु॑बिँ॑ आच्छादने छादने
कुन्भ् - कु॑भिँ॑ आच्छादने छादने इत्येके
लुन्ब् - लु॑बिँ॑ अदर्शने अर्दन इत्येके
तुन्ब् - तु॑बिँ॑ अदर्शने अर्दन इत्येके
ह्लप् - ह्ल॑पँ॑ व्यक्तायां वाचि
क्लप् - क्ल॑पँ॑ व्यक्तायां वाचि इत्येके
ह्रप् - ह्र॑पँ॑ व्यक्तायां वाचि इत्यन्ये
चुन्ट् - चु॑टिँ॑ छेदने
मृन्ड् - मृ॑डिँ॑ प्रेरणे
तुन्ड् - तु॑डिँ॑ प्रेरणे
इल् - इ॑लँ॑ प्रेरणे
म्रक्ष् - म्र॑क्षँ॑ छेदने
म्रछ् - म्र॑छँ॑ म्लेच्छने इत्येके
म्लेछ् - म्ले॑छँ॑ छेदने म्लेछँ अव्यक्तायां वाचि
म्रक्ष् - म्र॑क्षँ॑ म्लेच्छने
ब्रूस् - ब्रू॑सँ॑ हिंसायाम्
बर्ह् - ब॑र्हँ॑ हिंसायाम्
व्रूस् - व्रू॑सँ॑ हिंसायाम् इत्येके
वर्ह् - ब॑र्हँ॑ भाषार्थः
व्रूष् - व्रू॑षँ॑ हिंसायाम् इत्यन्ये
गर्ज् - ग॑र्जँ॑ शब्दे
गर्द् - ग॑र्दँ॑ शब्दे
गर्ध् - ग॑र्धँ॑ अभिकाङ्क्षायाम्
गूर्द् - गु॑र्दँ॑ पूर्वनिकेतने निकेतने इत्यन्ये
पूर्व् - पू॑र्वँ॑ निकेतने इत्यन्ये
जन्स् - ज॑सिँ॑ रक्षणे मोक्षण इत्येके
ईड् - ई॑डँ॑ स्तुतौ
जस् - ज॑सुँ॑ हिंसायाम्
पिन्ड् - पि॑डिँ॑ सङ्घाते
पिन्ठ् - पि॑ठिँ॑ सङ्घाते इत्येके
रुष् - रु॑षँ॑ रोषे
रुट् - रु॑टँ॑ रोषे इत्येके
डिप् - डि॑पँ॑ क्षेपे
स्तुप् - ष्टु॑पँ॑ ष्टूपँ समुच्छ्राये
स्तूप् - ष्टू॑पँ॑ समुच्छ्राये इत्येके
चित् - चि॑तँ॒ सञ्चेतने
दन्श् - द॑शिँ॒ दंशने दर्शनदंशनयोः
दन्स् - द॑सिँ॒ दर्शनदंशनयोः
दस् - द॑सँ॒ दर्शनदंशनयोः इत्यप्येके
डप् - ड॑पँ॒ सङ्घाते
डिप् - डि॑पँ॒ सङ्घाते
तन्त्र् - त॑त्रिँ॒ कुटुम्बधारणे
मन्त्र्
स्पश् - स्प॑शँ॒ ग्रहणसंश्लेषणयोः
तर्ज्
भर्त्स्
बस्त् - ब॑स्तँ॒ अर्दने
गन्ध् - ग॑न्धँ॒ अर्दने
वस्त् - व॑स्तँ॒ अर्दने इत्येके
हस्त् - ह॑स्तँ॒ अर्दने इत्यन्ये
विष्क् - वि॑ष्कँ॒ हिंसायाम्
हिष्क् - हि॑ष्कँ॒ हिंसायाम् इत्येके
निष्क् - नि॑ष्कँ॒ परिमाणे
लल्
कूण् - कू॑णँ॒ सङ्कोचने
तूण् - तू॑णँ॒ पूरणे
भ्रूण् - भ्रू॑णँ॒ आशाविशङ्कयोः आशायाम्
शठ् - श॑ठँ॒ श्लाघायाम्
यक्ष् - य॑क्षँ॒ पूजायाम्
स्यम् - स्य॑मँ॒ वितर्के
गूर् - गू॑रँ॒ उद्यमने
शम् - श॑मँ॒ आलोचने शमो दर्शने न मित् १९५२
लक्ष् - ल॑क्षँ॒ आलोचने
कुत्स् - कु॑त्सँ॒ अवक्षेपने
त्रुट्
कुट् - कु॑टँ॒ छेदने इत्येके
गल् - ग॑लँ॒ स्रवणे
भल् - भ॑लँ॒ आभण्डने
कूट् - कू॑टँ॒ अप्रदाने अवसादन इत्येके
कुट्ट् - कु॑ट्टँ॒ प्रतापने
वञ्च्
वृष् - वृ॑षँ॒ शक्तिबन्धने
मद् - म॑दँ॒ तृप्तियोगे
दिव् - दि॑वुँ॒ परिकूजने
गॄ - गॄ॑ विज्ञाने
विद् - वि॑दँ॒ चेतनाख्याननिवासेषु
मन् - मा॑नँ॒ स्तम्भे
मान् - मा॑नँ॒ स्तम्भे इत्येके
यु - यु॑ जुगुप्सायाम्
कुस्म् - कु॑स्मँ॒ नाम्नो वा कुत्सिस्मयने
चर्च् - च॑र्चँ॑ अध्ययने
बुक्क् - बु॑क्कँ॑ भाषणे
शब्द् - श॑ब्दँ॑ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च
कण् - क॑णँ॑ निमीलने
जन्भ् - ज॑भिँ॑ नाशने
सूद् - षू॑दँ॑ क्षरणे
जस् - ज॑सुँ॑ ताडने
पश् - प॑शँ॑ बन्धने
अम् - अ॑मँ॑ रोगे न मित् १९५०
चट् - च॑टँ॑ भेदने
स्फुट् - स्फु॑टँ॑ भेदने
घट् - घ॑टँ॑ सङ्घाते हन्त्यर्थाश्च
दिव् - दि॑वुँ॑ मर्दने
अर्ज् - अ॑र्जँ॑ प्रतियत्ने सम्पादने च
घुष्
क्रन्द् - क्रन्दँ सातत्ये नित्यमाङ्पूर्वः
लस् - ल॑सँ॑ शिल्पयोगे
तन्स् - त॑सिँ॑ अलङ्कारे
भूष्
मोक्ष् - मो॑क्षँ॑ आसने असने
अर्ह् - अ॑र्हँ॑ पूजायाम् १० २५७
ज्ञा - ज्ञा॑ नियोगे
भज् - भ॑जँ॑ विश्राणने
शृध् - शृ॑धुँ॑ प्रसहने
यत् - य॑तँ॑ निकारोपस्कारयोः
रक् - र॑कँ॑ आस्वादने
लग् - ल॑गँ॑ आस्वादने
रघ् - र॑घँ॑ आस्वादने इत्येके
रग् - र॑गँ॑ आस्वादने इत्यन्ये
अञ्च् - अ॑ञ्चुँ॑ विशेषणे
लिन्ग् - लि॑गिँ॑ चित्रीकरणे
मुद् - मु॑दँ॑ संसर्गे
त्रस् - त्र॑सँ॑ धारणे ग्रहण इत्येके वारण इत्यन्ये धारणग्रहणवारणेषु
ध्रस् - उँ॑ध्र॑सँ॑ उघ्रसँ उञ्छे
उध्रस् - उध्रसँ उञ्छे
मुच् - मु॑चँ॑ प्रमोचने मोदने च प्रमोचनमोदनयोः
वस् - व॑स॑ स्नेहच्छेदापहरणेषु
चर् - च॑रँ॑ संशये
च्यु - च्यु॑ हसने सहने चेत्येके
व्युस् - व्यु॑सँ॑ हसने सहने चेत्येके इत्येके
भू - भू॑ प्राप्तौ
कृप् - कृपँ॑ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये
ग्रस् - ग्र॑सँ॑ ग्रहणे
पुष् - पु॑षँ॑ धारणे
दल् - द॑लँ॑ विदारणे मित् इति भोजः १९२९
पट् - प॑टँ॑ भाषार्थः
पुट् - पु॑टँ॑ भाषार्थः
लुट् - लु॑टँ॑ भाषार्थः
तुन्ज् - तु॑जिँ॑ भाषार्थः
मिन्ज् - मि॑जिँ॑ भाषार्थः
पिन्ज् - पि॑जिँ॑ हिंसाबलादाननिकेतनेषु
लिन्ज् - लि॑जिँ॑ भाषार्थः
लुन्ज् - लु॑जिँ॑ हिंसाबलादाननिकेतनेषु
भन्ज् - भ॑जिँ॑ भाषार्थः
लन्घ् - ल॑घिँ॑ भाषार्थः च
त्रन्स् - त्र॑सिँ॑ भाषार्थः
पिन्स् - पि॑सिँ॑ भाषार्थः
कुन्स् - कु॑सिँ॑ भाषार्थः
दन्श् - द॑शिँ॑ भाषार्थः
कुन्श् - कु॑शिँ॑ भाषार्थः
घट् - घ॑टँ॑ भाषार्थः
घन्ट् - घ॑टिँ॑ भाषार्थः
बृन्ह् - बृ॑हिँ॑ भाषार्थः
बर्ह् - ब॑र्हँ॑ भाषार्थः
बल्ह् - ब॑ल्हँ॑ भाषार्थः
गुप् - गु॑पँ॑ भाषार्थः
धूप् - धू॑पँ॑ भाषार्थः
विछ् - वि॑छँ॑ भाषार्थः
चीव् - ची॑वँ॑ भाषार्थः
पुथ् - पु॑थँ॑ हिंसायाम्
लोक् - लो॑कृँ॑ भाषार्थः
लोच् - लो॑चृँ॑ भाषार्थः
नड् - ण॑डँ॑ भाषार्थः
कुप् - कु॑पँ॑ भाषार्थः
तर्क् - त॑र्कँ॑ भाषार्थः
वृत् - वृ॑तुँ॑ भाषार्थः
वृध् - वृ॑धुँ॑ भाषार्थाः
रुट् - रु॑टँ॑ भाषार्थः च
लन्ज् - ल॑जिँ॑ भाषार्थः च
अन्ज् - अ॑जिँ॑ भाषार्थः च
दन्स् - द॑सिँ॑ भाषार्थः च
भृन्श् - भृ॑शिँ॑ भाषार्थः च
रुन्श् - रु॑शिँ॑ भाषार्थः च
शीक् - शी॑कँ॑ आमर्षणे
रुन्स् - रु॑सिँ॑ भाषार्थः च
नट् - न॑टँ॑ भाषार्थः च
पुन्ट् - पु॑टिँ॑ भाषार्थः च
जि - जि॑ भाषार्थः च
चि - चि॑ भाषार्थः च
रन्घ् - र॑घिँ॑ भाषार्थः च
लन्घ् - ल॑घिँ॑ भाषार्थः
अन्ह् - अ॑हिँ॑ भाषार्थः च
रन्ह् - र॑हिँ॑ भाषार्थः च
मन्ह् - म॑हिँ॑ भाषार्थः च
लन्ड् - ल॑डिँ॑ भाषार्थः च
तड् - त॑डँ॑ भाषार्थः च
नल् - न॑लँ॑ भाषार्थः च
पूर् - पू॑रीँ॑ आप्यायने
रुज् - रु॑जँ॑ हिंसायाम्
स्वद् - ष्व॑दँ॑ आस्वादने
स्वाद् - स्वा॑दँ॑ आस्वादने इत्येके
युज् - यु॑जँ॑ संयमने
पृच् - पृ॑चँ॑ संयमने
अर्च् - अ॑र्चँ॑ पूजायाम्
सह् - ष॑हँ॑ मर्षणे
ईर् - ई॑रँ॑ क्षेपे
ली - ली॑ द्रवीकरणे
वृज्
वृ - वृ॑ञ् आवरणे
जॄ - जॄ॑ वयोहानौ
ज्रि - ज्रि॑ वयोहानौ च
रिच् - रि॑चँ॑ वियोजनसम्पर्चनयोः
शिष् - शि॑षँ॑ असर्वोपयोगे
तप् - त॑पँ॑ दाहे
तृप् - तृ॑पँ॑ तृप्तौ सन्दीपन इत्येके
छृद् - छृ॑दीँ॑ सन्दीपने
चृप् - चृ॑पँ॑ सन्दीपने इत्येके
छृप् - छृ॑पँ॑ सन्दीपने इत्येके
तृप् - तृ॑पँ॑ सन्दीपने इत्येके
दृप् - दृ॑पँ॑ सन्दीपने इत्येके
दृभ् - दृ॑भीँ॑ भये ग्रन्थे
दृभ् - दृ॑भँ॑ सन्दर्भे
छद्
श्रथ् - श्र॑थँ॑ मोक्षणे हिंसायामित्येके
मी - मी॑ गतौ
ग्रन्थ् - ग्र॑न्थँ॑ बन्धने
शीक् - शी॑कँ॑ भाषार्थः च
चीक् - ची॑कँ॑ आमर्षणे च
अर्द् - अ॑र्दँ॑ हिंसायाम्
हिन्स् - हि॑सिँ॑ हिंसायाम्
अर्ह् - अ॑र्हँ॑ पूजायाम् १० ३६७
षद् - षदँ पद्यर्थे नित्यमाङ्पूर्वः
शुन्ध् - शु॑न्धँ॑ शौचकर्मणि
छद् - छ॑दँ॑ संवरणे छदिर् ऊर्जने मित् १९२५
जुष् - जु॑षँ॑ परितर्कने परितर्पण इत्यन्ये
धू - धू॑ञ् कम्पने
प्री - प्री॑ञ् तर्पने
श्रन्थ् - श्र॑न्थँ॑ सन्दर्भे
ग्रन्थ् - ग्र॑न्थँ॑ सन्दर्भे
आप् - आ॑पॢँ॑ व्याप्तौ
तन् - त॑नुँ॑ श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये
चन् - च॑नँ॑ श्रद्धोपहननयोरित्येके
वद् - व॑दँ॒॑ सन्देशवचने
वच् - व॑चँ॑ परिभाषणे
मान् - मा॑नँ॑ पूजायाम्
भू - भू॑ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये
गर्ह् - ग॑र्हँ॑ विनिन्दने
मार्ग्
कन्ठ् - क॑ठिँ॑ शोके प्रायेणोत्पूर्व उत्कण्ठावचनः
मृज् - मृ॑जूँ॑ शौचालङ्कारयोः
मृष् - मृ॑षँ॒॑ तितिक्षायाम्
धृष् - धृ॑षँ॑ प्रसहने
कथ
वर
गण
शठ - श॑ठ॑ सम्यगवभाषणे
श्वठ - श्व॑ठ॑ सम्यगवभाषणे
पट - प॑ट ग्रन्थे
वट - व॑ट॑ ग्रन्थे
रह
रङ्ग् - र॑ङ्गँ॑ गतौ
स्तन - स्त॑न॑ देवशब्दे
गद - ग॑द॑ देवशब्दे
पत - प॑त॑ देवशब्दे गतौ वा वादन्त इत्येके
पष - प॑ष॑ अनुपसर्गात् गतौ
स्वर - स्व॑र॑ आक्षेपे
रच
कल
चह - च॑ह॑ परिकल्कने
मह - म॑ह॑ पूजायाम्
सार - सा॑र॑ दौर्बल्ये
कृप - कृ॑प॑ दौर्बल्ये
श्रथ - श्र॑थ॑ दौर्बल्ये
स्पृह
भाम - भा॑म॑ क्रोधे
सूच
खेट - खे॑ट॑ भक्षणे
खेड् - खे॑डँ॑ भक्षणे इत्येके
खोट - खो॑ट॑ भक्षणे इत्यन्ये
क्षोट - क्षो॑ट॑ क्षेपे
गोम - गो॑म॑ उपलेपने
कुमार - कुमार क्रीडायाम्
शील - शी॑ल॑ उपधारणे
साम - सा॑म॑ सान्त्वप्रयोगे
वेल - वे॑ल॑ कालोपदेशे
काल - का॑ल॑ कालोपदेशे च इति पृथग्धातुरित्येके
पल्यूल - पल्यूल लवनपवनयोः
वात - वा॑त॑ सुखसेवनयोः
गवेष
वास - वा॑स॑ उपसेवायाम्
निवास - नि॑वा॑स॑ आच्छादने
भाज - भा॑ज॑ पृथक्कर्मणि
सभाज
ऊन - ऊ॑न॑ परिहाणे
ध्वन - ध्व॑न॑ शब्दे
कूट - कू॑ट॑ परितापे परिदाह इत्यन्ये
सङ्केत् - स॑ङ्के॑तँ॑ आमन्त्रणे
ग्राम - ग्रा॑म॑ आमन्त्रणे
कुण - कु॑ण॑ आमन्त्रणे
गुण - गु॑ण॑ चामन्त्रणे
केत - के॑त॑ श्रावणे निमन्त्रणे च
कूण् - कू॑णँ॑ श्रावणे निमन्त्रणे च सङ्कोचनेऽपि
स्तेन - स्ते॑न॑ चौर्ये
पद - प॑द॒ गतौ
गृह - गृ॑ह॒ ग्रहणे
मृग - मृ॑ग॒ अन्वेषणे
कुह - कु॑ह॒ विस्मापने
शूर - शू॑र॒ विक्रान्तौ
वीर - वी॑र॒ विक्रान्तौ
स्थूल - स्थू॑ल॒ परिबृंहणे
अर्थ
सत्र - स॑त्र॒ सन्तानक्रियायाम्
गर्व - ग॑र्व॒ माने
सूत्र
मूत्र
रूक्ष - रू॑क्ष॑ पारुष्ये
पार
तीर - ती॑र॑ कर्मसमाप्तौ
पुट - पु॑ट॑ संसर्गे
कत्र - क॑त्र॑ शैथिल्ये
कर्त् - क॑र्तँ॑ इत्यप्येके
बष्क् - ब॑ष्कँ॑ दर्शने
चित्र
अंस - अं॑स॑ समाघाते
वट - व॑ट॑ विभाजने
रट् - र॑टँ॑ परिभाषणे
लज - ल॑ज॑ प्रकाशने
वन्ट् - व॑टिँ॑ प्रकाशने इत्येके
लन्ज् - ल॑जि॑ प्रकाशने इत्येके
मिश्र - मि॑श्र॑ सम्पर्के
सङ्ग्राम - स॑ङ्ग्रा॑म॒ युद्धे अयमनुदात्तेत्
स्तोम् - स्तो॑मँ॑ श्लाघायाम्
छिद्र - छि॑द्र॑ कर्णभेदने करणभेदन इत्येके
कर्ण् - क॑र्णँ॑ भेदने इति धात्वन्तरमित्यपरे
अन्ध - अ॑न्ध॑ दृष्ट्युपघाते उपसंहार इत्यन्ये
दण्ड
अङ्क - अ॑ङ्क॑ पदे लक्षणे च
अङ्ग - अ॑ङ्ग॑ पदे लक्षणे च
सुख
दुःख
रस - र॑स॑ आस्वादनस्नेहनयोः
व्यय - व्य॑य॑ वित्तसमुत्सर्गे
रूप
छेद - छे॑द॑ द्वैधीकरणे
छद - छ॑द॑ अपवारणे
लाभ - ला॑भ॑ प्रेरणे
व्रण - व्र॑ण॑ गात्रविचूर्णने
वर्ण
पर्ण - प॑र्ण॑ हरितभावे
विष्क - वि॑ष्क॑ दर्शने
क्षप् - क्ष॑पँ॑ प्रेरणे
वस - व॑स॑ निवासे
तुत्थ - तु॑त्थ॑ आवरणे