क्रियापदानि - धातूनां सूचिः
भ्वादिः
लष् - ल॑षँ॒॑ कान्तौ
चष् - च॑षँ॒॑ भक्षणे
छष् - छ॑षँ॒॑ हिंसायाम्
झष् - झ॑षँ॒॑ आदानसंवरणयोः
भ्रक्ष् - भ्र॑क्षँ॒॑ अदने
भ्लक्ष् - भ्ल॑क्षँ॒॑ अदने
भक्ष् - भ॑क्षँ॒॑ अदने इति मैत्रेयः
प्लक्ष् - प्ल॑क्षँ॒॑ च अदने
दास् - दा॑सृँ॒॑ दाने
माह् - मा॑हृँ॒॑ माने
गुह् - गु॑हूँ॒॑ संवरणे
श्रि
भृ - भृ॒ञ् भरणे
हृ
धृ - धृ॒ङ् अवध्वंसने
कृ - कृ॒ञ् करणे
नी
धे
ग्लै
म्लै
द्यै - द्यै॒ न्यक्करणे
द्रै - द्रै॒ स्वप्ने
ध्रै - ध्रै॒ तृप्तौ
ध्यै
रै - रै॒ शब्दे
स्त्यै - स्त्यै॒ शब्दसङ्घातयोः
स्त्यै - ष्ट्यै॒ शब्दसङ्घातयोः
खै - खै॒ खदने
क्षै - क्षै॒ क्षये
जै - जै॒ क्षये
सै - षै॒ क्षये
कै - कै॒ शब्दे
गै
शै - शै॒ पाके
श्रै - श्रै॒ पाके
स्रै - स्रै॒ पाके इति केषुचित्पाठः
पै - पै॒ शोषणे
वै - ओँ॑वै॑ शोषणे
स्तै - ष्टै॒ वेष्टने शोभायां चेत्येके
स्नै - ष्णै॒ वेष्टने शोभायां चेत्येके
दै - दै॒प् शोधने
पा
घ्रा
ध्मा
स्था
म्ना - म्ना॒ अभ्यासे
दा - दा॒ण् दाने
ह्वृ - ह्वृ॒ संवरणे वरणे इत्येके
स्वृ - स्वृ॒ शब्दोपतापयोः
स्मृ
द्वृ - द्वृ॒ संवरणे वरणे
ह्वृ - ह्वृ॒ कौटिल्ये
सृ
ऋ
गृ - गृ॒ सेचने
घृ - घृ॒ सेचने
ध्वृ - ध्वृ॒ हूर्छने
स्रु - स्रु॒ गतौ
सु - षु॒ प्रसवसैश्वर्ययोः
श्रु
ध्रु
दु - दु॒ गतौ
द्रु
जि
ज्रि - ज्रि॒ अभिभवे
जु - जु॒ङ् गतौ
स्मि
गु - गु॒ङ् अव्यक्ते शब्दे
गा - गा॒ङ् गतौ
उ - उ॒ङ् शब्दे
कु - कु॒ङ् शब्दे
खु - खु॒ङ् शब्दे
गु - गु॒ङ् शब्दे
घुन्ष् - घु॑षिँ॒ कान्तिकरणे
ङु - ङु॑ङ् शब्दे
च्यु - च्यु॒ङ् गतौ
ज्यु - ज्यु॒ङ् गतौ
जु - जु॒ इति सौत्रो धातुः गत्यर्थः
प्रु - प्रु॒ङ् गतौ
प्लु
क्लु - क्लु॒ङ् गतौ इत्येके
रु - रु॒ङ् गतिरोषणयोः
धृ - धृ॒ञ् धारणे
मे - मे॒ङ् प्रणिदाने
दे - दे॒ङ् रक्षणे
श्यै - श्यै॒ङ् गतौ
प्यै - प्यै॒ङ् वृद्धौ
त्रै
पू - पू॑ङ् पवने
मू - मू॑ङ् बन्धने
डी
तॄ
गुप् - गु॑पँ॒ गोपने
तिज् - ति॑जँ॒ निशाने
मान् - मा॑नँ॒ पूजायाम्
बध् - ब॑धँ॒ बन्धने
रभ् - र॒भँ॒ राभस्ये
लभ्
स्वञ्ज् - ष्व॒ञ्जँ॒ परिष्वङ्गे
हद् - ह॒दँ॒ पुरीषोत्सर्गे
क्ष्विद् - ञिक्ष्वि॑दाँ॑ अव्यक्ते शब्दे
स्कन्द् - स्क॒न्दिँ॑र् गतिशोषणयोः
यभ् - य॒भँ॑ मैथुने विपरीतमैथुने
नम्
गम्
सृप्
यम्
तप्
त्यज्
सञ्ज् - ष॒ञ्जँ॑ सङ्गे
दृश्
दंश्
कृष्
दह्
मिह् - मि॒हँ॑ सेचने
चिकित्स - कि॑तँ॑ निवासे रोगापनयने च
दान् - दा॑नँ॒॑ खण्डने अवखण्डने
शान् - शा॑नँ॒॑ तेजने अवतेजने
पच्
सच् - ष॑चँ॒ सेचने सेवने च
भज्
रञ्ज्
शप्
त्विष् - त्वि॒षँ॒॑ दीप्तौ
यज्
वप्
वह्
वस्
वे
व्ये - व्ये॒ञ् संवरणे
ह्वे
वद्
श्वि - टुओँश्वि॑ गतिवृद्ध्योः
अदादिः
अद्
हन्
द्विष्
दुह्
दिह् - दि॒हँ॒॑ उपचये
लिह्
चक्ष् - च॒क्षिँ॒ङ् व्यक्तायां वाचि अयं दर्शनेऽपि
ईर् - ई॑रँ॒ गतौ कम्पने च
ईड् - ई॑डँ॒ स्तुतौ
ईश् - ई॑शँ॒ ऐश्वर्ये
आस्
शास् - शासुँ॒ इच्छायाम् नित्यमाङ्पूर्वः
वस् - व॑सँ॒ आच्छादने
कन्स् - क॑सिँ॒ गतिशासनयोः
कस् - क॑सँ॒ गतिशासनयोः इत्येके
कश् - क॑शँ॒ गतिशासनयोः इत्यन्ये इत्यपि
निन्स् - णि॑सिँ॒ चुम्बने
निन्ज् - णि॑जिँ॒ शुद्धौ
शिन्ज् - शि॑जिँ॒ अव्यक्ते शब्दे
पिन्ज् - पि॑जिँ॒ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे
पृन्ज् - पृ॑जिँ॒ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे
वृज् - वृ॑जीँ॒ वर्जने
वृन्ज् - वृ॑जिँ॒ वर्जने इत्येके
पृच् - पृ॑चीँ॒ सम्पर्चने सम्पर्के
सू
शी
यु - यु॑ मिश्रेणेऽभिश्रणे च
रु - रु॑ शब्दे
तु - तु॑ गतिवृद्धिहिंसासु वृद्ध्यर्थः इति सौत्रो धातुः
नु
क्षु
क्ष्णु - क्ष्णु॑ तेजने
स्नु - ष्णु॑ प्रस्रवणे
ऊर्णु - ऊ॑र्णु॑ञ् आच्छादने
द्यु - द्यु॒ अभिगमने
सु - षु॒ प्रसवैश्वर्ययोः
कु - कु॒ शब्दे
स्तु
ब्रू
इ - इ॒ण् गतौ
इ - इ॒ङ् अध्ययने नित्यमधिपूर्वः
इ - इ॒क् स्मरणे अयमप्यधिपूर्वः
वी - वी॒ गतिप्रजनकान्त्यसनखादनेषु
या
वा
भा
स्ना
श्रा
द्रा
प्सा - प्सा॒ भक्षणे
पा - पा॒ रक्षणे
रा - रा॒ दाने
ला - ला॒ आदाने दाने
दा - दा॒प् लवने
ख्या
प्रा - प्रा॒ पूरणे
मा
वच्
विद्
अस्
मृज् - मृ॑जूँ॑ मृजूँश् शुद्धौ
रुद्
स्वप्
श्वस्
अन्
जक्ष् - ज॑क्षँ॑ भक्ष्यहसनयोः
जागृ