संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
विभक्तिः
षष्ठी
वचनम्
एकवचनम्
प्रातिपदिकम्
षण्णवति
उत्तरम्
षण्णवत्याः / षण्णवतेः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
षण्णवतिः
द्वितीया
षण्णवतिम्
तृतीया
षण्णवत्या
चतुर्थी
षण्णवत्यै / षण्णवतये
पञ्चमी
षण्णवत्याः / षण्णवतेः
षष्ठी
षण्णवत्याः / षण्णवतेः
सप्तमी
षण्णवत्याम् / षण्णवतौ