कृदन्तरूपाणि - उत् + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छाचनम् / उच्शाचनम्
अनीयर्
उच्छाचनीयः / उच्शाचनीयः - उच्छाचनीया / उच्शाचनीया
ण्वुल्
उच्छाचकः / उच्शाचकः - उच्छाचिका / उच्शाचिका
तुमुँन्
उच्छाचयितुम् / उच्शाचयितुम्
तव्य
उच्छाचयितव्यः / उच्शाचयितव्यः - उच्छाचयितव्या / उच्शाचयितव्या
तृच्
उच्छाचयिता / उच्शाचयिता - उच्छाचयित्री / उच्शाचयित्री
ल्यप्
उच्छाच्य / उच्शाच्य
क्तवतुँ
उच्छाचितवान् / उच्शाचितवान् - उच्छाचितवती / उच्शाचितवती
क्त
उच्छाचितः / उच्शाचितः - उच्छाचिता / उच्शाचिता
शतृँ
उच्छाचयन् / उच्शाचयन् - उच्छाचयन्ती / उच्शाचयन्ती
शानच्
उच्छाचयमानः / उच्शाचयमानः - उच्छाचयमाना / उच्शाचयमाना
यत्
उच्छाच्यः / उच्शाच्यः - उच्छाच्या / उच्शाच्या
अच्
उच्छाचः / उच्शाचः - उच्छाचा - उच्शाचा
युच्
उच्छाचना / उच्शाचना


सनादि प्रत्ययाः

उपसर्गाः