कृदन्तरूपाणि - उत् + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छचनम् / उच्शचनम्
अनीयर्
उच्छचनीयः / उच्शचनीयः - उच्छचनीया / उच्शचनीया
ण्वुल्
उच्छाचकः / उच्शाचकः - उच्छाचिका / उच्शाचिका
तुमुँन्
उच्छचितुम् / उच्शचितुम्
तव्य
उच्छचितव्यः / उच्शचितव्यः - उच्छचितव्या / उच्शचितव्या
तृच्
उच्छचिता / उच्शचिता - उच्छचित्री / उच्शचित्री
ल्यप्
उच्छच्य / उच्शच्य
क्तवतुँ
उच्छचितवान् / उच्शचितवान् - उच्छचितवती / उच्शचितवती
क्त
उच्छचितः / उच्शचितः - उच्छचिता / उच्शचिता
शानच्
उच्छचमानः / उच्शचमानः - उच्छचमाना / उच्शचमाना
ण्यत्
उच्छाच्यः / उच्शाच्यः - उच्छाच्या / उच्शाच्या
अच्
उच्छचः / उच्शचः - उच्छचा - उच्शचा
घञ्
उच्छाचः / उच्शाचः
क्तिन्
उच्छक्तिः / उच्शक्तिः


सनादि प्रत्ययाः

उपसर्गाः