कृदन्तरूपाणि - प्र + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशाचनम्
अनीयर्
प्रशाचनीयः - प्रशाचनीया
ण्वुल्
प्रशाचकः - प्रशाचिका
तुमुँन्
प्रशाचयितुम्
तव्य
प्रशाचयितव्यः - प्रशाचयितव्या
तृच्
प्रशाचयिता - प्रशाचयित्री
ल्यप्
प्रशाच्य
क्तवतुँ
प्रशाचितवान् - प्रशाचितवती
क्त
प्रशाचितः - प्रशाचिता
शतृँ
प्रशाचयन् - प्रशाचयन्ती
शानच्
प्रशाचयमानः - प्रशाचयमाना
यत्
प्रशाच्यः - प्रशाच्या
अच्
प्रशाचः - प्रशाचा
युच्
प्रशाचना


सनादि प्रत्ययाः

उपसर्गाः