कृदन्तरूपाणि - निर् + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाचनम् / निश्शाचनम्
अनीयर्
निःशाचनीयः / निश्शाचनीयः - निःशाचनीया / निश्शाचनीया
ण्वुल्
निःशाचकः / निश्शाचकः - निःशाचिका / निश्शाचिका
तुमुँन्
निःशाचयितुम् / निश्शाचयितुम्
तव्य
निःशाचयितव्यः / निश्शाचयितव्यः - निःशाचयितव्या / निश्शाचयितव्या
तृच्
निःशाचयिता / निश्शाचयिता - निःशाचयित्री / निश्शाचयित्री
ल्यप्
निःशाच्य / निश्शाच्य
क्तवतुँ
निःशाचितवान् / निश्शाचितवान् - निःशाचितवती / निश्शाचितवती
क्त
निःशाचितः / निश्शाचितः - निःशाचिता / निश्शाचिता
शतृँ
निःशाचयन् / निश्शाचयन् - निःशाचयन्ती / निश्शाचयन्ती
शानच्
निःशाचयमानः / निश्शाचयमानः - निःशाचयमाना / निश्शाचयमाना
यत्
निःशाच्यः / निश्शाच्यः - निःशाच्या / निश्शाच्या
अच्
निःशाचः / निश्शाचः - निःशाचा - निश्शाचा
युच्
निःशाचना / निश्शाचना


सनादि प्रत्ययाः

उपसर्गाः