कृदन्तरूपाणि - अति + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशाचनम्
अनीयर्
अतिशाचनीयः - अतिशाचनीया
ण्वुल्
अतिशाचकः - अतिशाचिका
तुमुँन्
अतिशाचयितुम्
तव्य
अतिशाचयितव्यः - अतिशाचयितव्या
तृच्
अतिशाचयिता - अतिशाचयित्री
ल्यप्
अतिशाच्य
क्तवतुँ
अतिशाचितवान् - अतिशाचितवती
क्त
अतिशाचितः - अतिशाचिता
शतृँ
अतिशाचयन् - अतिशाचयन्ती
शानच्
अतिशाचयमानः - अतिशाचयमाना
यत्
अतिशाच्यः - अतिशाच्या
अच्
अतिशाचः - अतिशाचा
युच्
अतिशाचना


सनादि प्रत्ययाः

उपसर्गाः