कृदन्तरूपाणि - अभि + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशाचनम्
अनीयर्
अभिशाचनीयः - अभिशाचनीया
ण्वुल्
अभिशाचकः - अभिशाचिका
तुमुँन्
अभिशाचयितुम्
तव्य
अभिशाचयितव्यः - अभिशाचयितव्या
तृच्
अभिशाचयिता - अभिशाचयित्री
ल्यप्
अभिशाच्य
क्तवतुँ
अभिशाचितवान् - अभिशाचितवती
क्त
अभिशाचितः - अभिशाचिता
शतृँ
अभिशाचयन् - अभिशाचयन्ती
शानच्
अभिशाचयमानः - अभिशाचयमाना
यत्
अभिशाच्यः - अभिशाच्या
अच्
अभिशाचः - अभिशाचा
युच्
अभिशाचना


सनादि प्रत्ययाः

उपसर्गाः