कृदन्तरूपाणि - अव + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशाचनम्
अनीयर्
अवशाचनीयः - अवशाचनीया
ण्वुल्
अवशाचकः - अवशाचिका
तुमुँन्
अवशाचयितुम्
तव्य
अवशाचयितव्यः - अवशाचयितव्या
तृच्
अवशाचयिता - अवशाचयित्री
ल्यप्
अवशाच्य
क्तवतुँ
अवशाचितवान् - अवशाचितवती
क्त
अवशाचितः - अवशाचिता
शतृँ
अवशाचयन् - अवशाचयन्ती
शानच्
अवशाचयमानः - अवशाचयमाना
यत्
अवशाच्यः - अवशाच्या
अच्
अवशाचः - अवशाचा
युच्
अवशाचना


सनादि प्रत्ययाः

उपसर्गाः