कृदन्तरूपाणि - शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाचनम्
अनीयर्
शाचनीयः - शाचनीया
ण्वुल्
शाचकः - शाचिका
तुमुँन्
शाचयितुम्
तव्य
शाचयितव्यः - शाचयितव्या
तृच्
शाचयिता - शाचयित्री
क्त्वा
शाचयित्वा
क्तवतुँ
शाचितवान् - शाचितवती
क्त
शाचितः - शाचिता
शतृँ
शाचयन् - शाचयन्ती
शानच्
शाचयमानः - शाचयमाना
यत्
शाच्यः - शाच्या
अच्
शाचः - शाचा
युच्
शाचना


सनादि प्रत्ययाः

उपसर्गाः