कृदन्तरूपाणि - प्रति + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशाचनम्
अनीयर्
प्रतिशाचनीयः - प्रतिशाचनीया
ण्वुल्
प्रतिशाचकः - प्रतिशाचिका
तुमुँन्
प्रतिशाचयितुम्
तव्य
प्रतिशाचयितव्यः - प्रतिशाचयितव्या
तृच्
प्रतिशाचयिता - प्रतिशाचयित्री
ल्यप्
प्रतिशाच्य
क्तवतुँ
प्रतिशाचितवान् - प्रतिशाचितवती
क्त
प्रतिशाचितः - प्रतिशाचिता
शतृँ
प्रतिशाचयन् - प्रतिशाचयन्ती
शानच्
प्रतिशाचयमानः - प्रतिशाचयमाना
यत्
प्रतिशाच्यः - प्रतिशाच्या
अच्
प्रतिशाचः - प्रतिशाचा
युच्
प्रतिशाचना


सनादि प्रत्ययाः

उपसर्गाः