कृदन्तरूपाणि - परि + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशाचनम्
अनीयर्
परिशाचनीयः - परिशाचनीया
ण्वुल्
परिशाचकः - परिशाचिका
तुमुँन्
परिशाचयितुम्
तव्य
परिशाचयितव्यः - परिशाचयितव्या
तृच्
परिशाचयिता - परिशाचयित्री
ल्यप्
परिशाच्य
क्तवतुँ
परिशाचितवान् - परिशाचितवती
क्त
परिशाचितः - परिशाचिता
शतृँ
परिशाचयन् - परिशाचयन्ती
शानच्
परिशाचयमानः - परिशाचयमाना
यत्
परिशाच्यः - परिशाच्या
अच्
परिशाचः - परिशाचा
युच्
परिशाचना


सनादि प्रत्ययाः

उपसर्गाः