कृदन्तरूपाणि - परि + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशचनम्
अनीयर्
परिशचनीयः - परिशचनीया
ण्वुल्
परिशाचकः - परिशाचिका
तुमुँन्
परिशचितुम्
तव्य
परिशचितव्यः - परिशचितव्या
तृच्
परिशचिता - परिशचित्री
ल्यप्
परिशच्य
क्तवतुँ
परिशचितवान् - परिशचितवती
क्त
परिशचितः - परिशचिता
शानच्
परिशचमानः - परिशचमाना
ण्यत्
परिशाच्यः - परिशाच्या
अच्
परिशचः - परिशचा
घञ्
परिशाचः
क्तिन्
परिशक्तिः


सनादि प्रत्ययाः

उपसर्गाः