कृदन्तरूपाणि - अपि + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशाचनम्
अनीयर्
अपिशाचनीयः - अपिशाचनीया
ण्वुल्
अपिशाचकः - अपिशाचिका
तुमुँन्
अपिशाचयितुम्
तव्य
अपिशाचयितव्यः - अपिशाचयितव्या
तृच्
अपिशाचयिता - अपिशाचयित्री
ल्यप्
अपिशाच्य
क्तवतुँ
अपिशाचितवान् - अपिशाचितवती
क्त
अपिशाचितः - अपिशाचिता
शतृँ
अपिशाचयन् - अपिशाचयन्ती
शानच्
अपिशाचयमानः - अपिशाचयमाना
यत्
अपिशाच्यः - अपिशाच्या
अच्
अपिशाचः - अपिशाचा
युच्
अपिशाचना


सनादि प्रत्ययाः

उपसर्गाः