कृदन्तरूपाणि - सम् + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशाचनम्
अनीयर्
संशाचनीयः - संशाचनीया
ण्वुल्
संशाचकः - संशाचिका
तुमुँन्
संशाचयितुम्
तव्य
संशाचयितव्यः - संशाचयितव्या
तृच्
संशाचयिता - संशाचयित्री
ल्यप्
संशाच्य
क्तवतुँ
संशाचितवान् - संशाचितवती
क्त
संशाचितः - संशाचिता
शतृँ
संशाचयन् - संशाचयन्ती
शानच्
संशाचयमानः - संशाचयमाना
यत्
संशाच्यः - संशाच्या
अच्
संशाचः - संशाचा
युच्
संशाचना


सनादि प्रत्ययाः

उपसर्गाः