कृदन्तरूपाणि - अधि + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशाचनम्
अनीयर्
अधिशाचनीयः - अधिशाचनीया
ण्वुल्
अधिशाचकः - अधिशाचिका
तुमुँन्
अधिशाचयितुम्
तव्य
अधिशाचयितव्यः - अधिशाचयितव्या
तृच्
अधिशाचयिता - अधिशाचयित्री
ल्यप्
अधिशाच्य
क्तवतुँ
अधिशाचितवान् - अधिशाचितवती
क्त
अधिशाचितः - अधिशाचिता
शतृँ
अधिशाचयन् - अधिशाचयन्ती
शानच्
अधिशाचयमानः - अधिशाचयमाना
यत्
अधिशाच्यः - अधिशाच्या
अच्
अधिशाचः - अधिशाचा
युच्
अधिशाचना


सनादि प्रत्ययाः

उपसर्गाः