कृदन्तरूपाणि - आङ् + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशाचनम्
अनीयर्
आशाचनीयः - आशाचनीया
ण्वुल्
आशाचकः - आशाचिका
तुमुँन्
आशाचयितुम्
तव्य
आशाचयितव्यः - आशाचयितव्या
तृच्
आशाचयिता - आशाचयित्री
ल्यप्
आशाच्य
क्तवतुँ
आशाचितवान् - आशाचितवती
क्त
आशाचितः - आशाचिता
शतृँ
आशाचयन् - आशाचयन्ती
शानच्
आशाचयमानः - आशाचयमाना
यत्
आशाच्यः - आशाच्या
अच्
आशाचः - आशाचा
युच्
आशाचना


सनादि प्रत्ययाः

उपसर्गाः