कृदन्तरूपाणि - दुर् + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशाचनम् / दुश्शाचनम्
अनीयर्
दुःशाचनीयः / दुश्शाचनीयः - दुःशाचनीया / दुश्शाचनीया
ण्वुल्
दुःशाचकः / दुश्शाचकः - दुःशाचिका / दुश्शाचिका
तुमुँन्
दुःशाचयितुम् / दुश्शाचयितुम्
तव्य
दुःशाचयितव्यः / दुश्शाचयितव्यः - दुःशाचयितव्या / दुश्शाचयितव्या
तृच्
दुःशाचयिता / दुश्शाचयिता - दुःशाचयित्री / दुश्शाचयित्री
ल्यप्
दुःशाच्य / दुश्शाच्य
क्तवतुँ
दुःशाचितवान् / दुश्शाचितवान् - दुःशाचितवती / दुश्शाचितवती
क्त
दुःशाचितः / दुश्शाचितः - दुःशाचिता / दुश्शाचिता
शतृँ
दुःशाचयन् / दुश्शाचयन् - दुःशाचयन्ती / दुश्शाचयन्ती
शानच्
दुःशाचयमानः / दुश्शाचयमानः - दुःशाचयमाना / दुश्शाचयमाना
यत्
दुःशाच्यः / दुश्शाच्यः - दुःशाच्या / दुश्शाच्या
अच्
दुःशाचः / दुश्शाचः - दुःशाचा - दुश्शाचा
युच्
दुःशाचना / दुश्शाचना


सनादि प्रत्ययाः

उपसर्गाः