कृदन्तरूपाणि - परा + शच् + णिच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशाचनम्
अनीयर्
पराशाचनीयः - पराशाचनीया
ण्वुल्
पराशाचकः - पराशाचिका
तुमुँन्
पराशाचयितुम्
तव्य
पराशाचयितव्यः - पराशाचयितव्या
तृच्
पराशाचयिता - पराशाचयित्री
ल्यप्
पराशाच्य
क्तवतुँ
पराशाचितवान् - पराशाचितवती
क्त
पराशाचितः - पराशाचिता
शतृँ
पराशाचयन् - पराशाचयन्ती
शानच्
पराशाचयमानः - पराशाचयमाना
यत्
पराशाच्यः - पराशाच्या
अच्
पराशाचः - पराशाचा
युच्
पराशाचना


सनादि प्रत्ययाः

उपसर्गाः