कृदन्तरूपाणि - परा + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशचनम्
अनीयर्
पराशचनीयः - पराशचनीया
ण्वुल्
पराशाचकः - पराशाचिका
तुमुँन्
पराशचितुम्
तव्य
पराशचितव्यः - पराशचितव्या
तृच्
पराशचिता - पराशचित्री
ल्यप्
पराशच्य
क्तवतुँ
पराशचितवान् - पराशचितवती
क्त
पराशचितः - पराशचिता
शानच्
पराशचमानः - पराशचमाना
ण्यत्
पराशाच्यः - पराशाच्या
अच्
पराशचः - पराशचा
घञ्
पराशाचः
क्तिन्
पराशक्तिः


सनादि प्रत्ययाः

उपसर्गाः