कृदन्तरूपाणि - नि + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशचनम्
अनीयर्
निशचनीयः - निशचनीया
ण्वुल्
निशाचकः - निशाचिका
तुमुँन्
निशचितुम्
तव्य
निशचितव्यः - निशचितव्या
तृच्
निशचिता - निशचित्री
ल्यप्
निशच्य
क्तवतुँ
निशचितवान् - निशचितवती
क्त
निशचितः - निशचिता
शानच्
निशचमानः - निशचमाना
ण्यत्
निशाच्यः - निशाच्या
अच्
निशचः - निशचा
घञ्
निशाचः
क्तिन्
निशक्तिः


सनादि प्रत्ययाः

उपसर्गाः