कृदन्तरूपाणि - उप + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशचनम्
अनीयर्
उपशचनीयः - उपशचनीया
ण्वुल्
उपशाचकः - उपशाचिका
तुमुँन्
उपशचितुम्
तव्य
उपशचितव्यः - उपशचितव्या
तृच्
उपशचिता - उपशचित्री
ल्यप्
उपशच्य
क्तवतुँ
उपशचितवान् - उपशचितवती
क्त
उपशचितः - उपशचिता
शानच्
उपशचमानः - उपशचमाना
ण्यत्
उपशाच्यः - उपशाच्या
अच्
उपशचः - उपशचा
घञ्
उपशाचः
क्तिन्
उपशक्तिः


सनादि प्रत्ययाः

उपसर्गाः