कृदन्तरूपाणि - वि + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशचनम्
अनीयर्
विशचनीयः - विशचनीया
ण्वुल्
विशाचकः - विशाचिका
तुमुँन्
विशचितुम्
तव्य
विशचितव्यः - विशचितव्या
तृच्
विशचिता - विशचित्री
ल्यप्
विशच्य
क्तवतुँ
विशचितवान् - विशचितवती
क्त
विशचितः - विशचिता
शानच्
विशचमानः - विशचमाना
ण्यत्
विशाच्यः - विशाच्या
अच्
विशचः - विशचा
घञ्
विशाचः
क्तिन्
विशक्तिः


सनादि प्रत्ययाः

उपसर्गाः