कृदन्तरूपाणि - प्र + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशचनम्
अनीयर्
प्रशचनीयः - प्रशचनीया
ण्वुल्
प्रशाचकः - प्रशाचिका
तुमुँन्
प्रशचितुम्
तव्य
प्रशचितव्यः - प्रशचितव्या
तृच्
प्रशचिता - प्रशचित्री
ल्यप्
प्रशच्य
क्तवतुँ
प्रशचितवान् - प्रशचितवती
क्त
प्रशचितः - प्रशचिता
शानच्
प्रशचमानः - प्रशचमाना
ण्यत्
प्रशाच्यः - प्रशाच्या
अच्
प्रशचः - प्रशचा
घञ्
प्रशाचः
क्तिन्
प्रशक्तिः


सनादि प्रत्ययाः

उपसर्गाः