कृदन्तरूपाणि - अव + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशचनम्
अनीयर्
अवशचनीयः - अवशचनीया
ण्वुल्
अवशाचकः - अवशाचिका
तुमुँन्
अवशचितुम्
तव्य
अवशचितव्यः - अवशचितव्या
तृच्
अवशचिता - अवशचित्री
ल्यप्
अवशच्य
क्तवतुँ
अवशचितवान् - अवशचितवती
क्त
अवशचितः - अवशचिता
शानच्
अवशचमानः - अवशचमाना
ण्यत्
अवशाच्यः - अवशाच्या
अच्
अवशचः - अवशचा
घञ्
अवशाचः
क्तिन्
अवशक्तिः


सनादि प्रत्ययाः

उपसर्गाः