कृदन्तरूपाणि - प्रति + भञ्ज् - भञ्जोँ आमर्दने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभञ्जनम्
अनीयर्
प्रतिभञ्जनीयः - प्रतिभञ्जनीया
ण्वुल्
प्रतिभञ्जकः - प्रतिभञ्जिका
तुमुँन्
प्रतिभङ्क्तुम्
तव्य
प्रतिभङ्क्तव्यः - प्रतिभङ्क्तव्या
तृच्
प्रतिभङ्क्ता - प्रतिभङ्क्त्री
ल्यप्
प्रतिभज्य
क्तवतुँ
प्रतिभग्नवान् - प्रतिभग्नवती
क्त
प्रतिभग्नः - प्रतिभग्ना
शतृँ
प्रतिभञ्जन् - प्रतिभञ्जती
ण्यत्
प्रतिभङ्ग्यः - प्रतिभङ्ग्या
अच्
प्रतिभञ्जः - प्रतिभञ्जा
घञ्
प्रतिभङ्गः
क्तिन्
प्रतिभक्तिः
प्रतिभञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः